________________
(८६७) धर्मनाथ-पञ्चतीर्थीः संवत् १५३६ वर्षे फा० सु० ३ रवौ ऊकेशवंशे दोसीगोत्रे सा० सीरग भार्या लाखणदे पुत्र सा० भूराकेन भार्या दाडिमदे पुत्र चीता तेजादि परिवारयुतेन श्रीधर्मनाथबिंबं कारितं श्रेयसे प्रतिष्ठितं श्रीखरतरगच्छे श्रीजिनभद्रसूरिपट्टे श्रीजिनचन्द्रसूरि श्रीजिनसमुद्रसूरिभिः श्रीपद्मप्रभबिंबं॥
(८६८) धर्मनाथ-पञ्चतीर्थीः ॐ सं० १५३६ फागुनसुदि ३ दिने श्रीऊकेशवंशे कूकड़ाचोपड़ागोत्रे लाषण भा० लषमादे पु० सं० कूरपालसुश्रावकेन भार्या कोडमदे पु० सा० भोजराजादिपरिवारयुतेन श्रीधर्मनाथबिंबं कारितं प्रतिष्ठितं श्रीखरतरगच्छे श्रीजिनभद्रसूरिपट्टे श्रीजिनचंद्रसूरि....
(८६९) धर्मनाथ-पञ्चतीर्थीः सं० १५३६ वर्षे फा० सुदि ३ दिने ऊकेशवंशे श्रेष्ठि गोत्रे श्रीकीहट भार्या लषी पुत्र देवण मांडण धर्मा श्रावकै: श्रे० देवण भार्या दाडिमदे सुत समरादि परिवारयुतैः श्रीधर्मनाथबिंबं प्रति० श्रीखरतरगच्छे श्रीजिनभद्रसूरिपट्टालंकार श्रीजिनचंद्रसूरिभिः।
(८७०) कुन्थुनाथ-पञ्चतीर्थी: संवत् १५३६ वर्षे फागुणसुदि ३ रवौ ऊकेशवंशे गोलवछागोत्रे सा० सच्चा भार्या सिंगारदे पु० रिणमा [ल] सा० राणा भार्या माकूयुतेन श्रीकुंथुनाथबिंबं कारितं प्र० खरतरगच्छे श्रीजिनचंद्रसूरिभिः॥
(८७१) कुन्थुनाथ-पञ्चतीर्थीः ॥६० ॥ सं० १५३६ वर्षे फागुण सुदि ३ दिने ऊकेशवंशे चोपड़ा गोत्रे सा० सोना भा० पूजा पु० रता भा० तामाणि पुत्र राघाकेन श्रीकुंथुनाथबिंबं कारितं प्रतिष्ठितं श्रीख० श्रीजिनचंद्रसूरिभिः
(८७२) कुन्थुनाथः सं० १५३६ वर्षे फागुण सुदि ३............छाजहड़ गोत्रे मं० देवदत्त पुत्र मं० पासदत्त भार्या सोमलदेव्या पुत्र सुरजणेन पु०..........सहसू पुत्रादि प० श्री...........पुण्यार्थं श्रीकुंथुनाथबिंबं का० प्रति० श्रीजिनचन्द्रसूरिभिः।
(८७३) कुन्थुनाथ-पञ्चतीर्थीः सं० १५३६ वर्षे फा० सु० ३ दिने ऊकेशवंशे पड़िहारगोत्रे सा० फम्मण भा० कपू सु० सा०
८६७. मुनिसुव्रत मंदिर, जोधपुरः प्र० ले० सं०, भाग २, लेखांक १५९; पू० जै०, भाग १, लेखांक ६१७ ८६८. शांतिनाथ जिनालय, किला, जैसलमेरः पू० जै०, भाग ३, लेखांक २१६३ ८६९. नवघरे का मंदिर, चेलपुरी, दिल्ली: पू० जै०, भाग १, लेखांक ४८८ ८७०. अष्टापदजी का मंदिर, दुर्ग, जैसलमेर: पू० जै०, भाग ३, लेखांक २१९८ ८७१. चिन्तामणि जी का मंदिर, बीकानेर: ना० बी०, लेखांक ११०२ ८७२. शान्तिनाथ जिनालय, जैसलमेर: ना० बी०, लेखांक २७९४ ८७३. कुन्थुनाथ जिनालय, रांगड़ी चौक, बीकानेर: ना० बी०, लेखांक १६९५
खरतरगच्छ-प्रतिष्ठा-लेख संग्रहः
(१५१)
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org