SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ (६२२ ) वासुपूज्य - तोरणः संवत् १५१८ वर्षे ज्येष्ठ वदि ४ श्रीखरतरगच्छे श्रीजिनभद्रसूरिणा प्रसादेन श्रीकीर्त्तिरत्नसूरिणां आदेशेन गणधरगोत्रे सा० नाथू भार्या धतृ पुत्र सा० पासड सं० सच्चा सं० पासड भार्या प्रेमलदे पुत्र सं० श्रीचंद श्रावकेण भार्या जीवादे पुत्र सधारण धीरा भगिनी विमली पूरी परूसै प्रमुखपरिवारसहितेन वा० कमलराज गणिवराणां सदुपदेशेन श्रीवासुपूज्यबिंबं तोरणं कारितं प्रतिष्ठितम् च श्रीखरतरगच्छे श्रीजिनभद्रसूरि पट्टालंकार श्रीजिनचंद्रसूरिभिः ॥ उत्तमलाभगणिः प्रणमति । (६२३) धर्मनाथ पञ्चतीर्थी: संवत् १५१८ वर्षे ज्येष्ठ वदि ४ दिने श्रीऊकेशवंशे नानहड़गोत्रे सा० धना भार्या रेणी पुत्र मा० सालिग श्राद्धेन जईता माला पाना जगमालादियुतेन श्रीधर्मनाथबिंबं कारितं प्र० खरतरगच्छे श्रीजिनचन्द्रसूरिभिः ॥ ( ६२४ ) शांतिनाथ संवत् १५१८ ज्येष्ठ वदि ४ दिने संखवालगोत्रे सा० जेठा पुत्री (सं० महतु) पुण्यार्थं श्रीशांतिनाथबिंबं कारितं प्रतिष्ठितं खरतरगच्छे श्रीजिनचन्द्रसूरिभिः श्रीकीर्तिरत्नसूरिप्रमुखपरिवारसहितैः ( ६२५ ) शांतिनाथः संवत् १५१८ वर्षे ज्येष्ठ वदि ४ दिने ऊकेशवंशे संखवालगोत्रे सा० केल्हा भार्या केल्हणदे श्राविकया.............. चं० धन्नापुत्र मालादिपरिवारसहितया शांतिनाथबिंबं कारितं प्र० श्रीजिनचन्द्रसूरिभिः। श्रीकीर्त्तिरत्नसूरिप्रमुखपरिवारसहितैः ॥ (६२६ ) शांतिनाथ : संवत् १५१८ वर्षे ज्येष्ठ वदि ४ दिने ऊकेशवंशे संखवालगोत्रे सा० केल्हा भार्याया केल्हणदे श्राविकया........ त धन्ना पता माल्हादि परिवारसहितया श्रीशांतिनाथबिंबं कारितं प्र० श्रीजिनचन्द्रसूरिभिः श्रीकीर्त्तिरत्नसूरिप्रमुखपरिवारसहितैः (६२७) शांतिनाथ - पञ्चतीर्थी: संवत् १५१८ वर्षे ज्येष्ठ वदि ४ दिने ऊकेशवंशे थुल्लगोत्रे मं० धारा भार्या धाधलदे पुत्र सं० विजयसु श्रावकेण भार्या पूरी । मल्ही पुत्र जगमालादिसहितेन श्रीशांतिनाथबिंबं कारितं श्रीखरतरगच्छे प्र० श्रीजिनभद्रसूरिपट्टे श्रीजिनचन्द्रसूरिभिः ॥ श्री ॥ ६२२. संभवनाथ जिनालय, जैसलमेर : ना० बी०, लेखांक २६९७; जै० ती० स० सं०, भाग १, खण्ड २, पृ० १६७ ६२३. चन्द्रप्रभ जिनालय, जैसलमेर : पू० जै० भाग २, लेखांक २३४१ ६२४. पार्श्वनाथ जिनालय, जैसलमेर : ना० बी० लेखांक २६८६ ६२६. पार्श्वनाथ जिनालय, जैसलमेर : ना० ६२७. खडाखोटडी, पाटणः भो० पा०, ६२५. शीतलनाथ जिनालय, जैसलमेर : पू० जै० भाग ३, लेखांक २३८२ बी०, लेखांक २६८५ लेखांक ६४३ खरतरगच्छ-प्रतिष्ठा-लेख संग्रह: Jain Education International For Personal & Private Use Only १११) www.jainelibrary.org
SR No.004075
Book TitleKhartargaccha Pratishtha Lekh Sangraha
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherPrakrit Bharti Academy
Publication Year2005
Total Pages604
LanguageHindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy