SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ १० दिने नाहटा समरापुत्र सं० सजाकेन सं० सद्धासहदे सेढा राणा जावड भावड सं० सोही रांभू वीजूप्रमुखपुत्रपुत्रिकादिपरिवारसहितेन श्रीमंडोवरनगरवास्तव्येन भार्यासूहबदेपुण्यार्थं श्रीनंदीश्वरपट्टिका कारिता प्रतिष्ठिता खरतरगच्छे श्रीजिनचंद्रसूरिभिः॥ (६१०) नंदीरश्वरपट्टः संवत् १५१८ वर्षे वैशाख सुदि १० दिने गणधरगोत्रे सा० नाथुपुत्र सं० पासड भार्या प्रेमलदे पुत्र सं० जीवंदसुश्रावकेण पुत्र साधारण-धीराप्रमुखपरिवारसहितेन निजमात्रा-प्रेमलदे पुण्यार्थं नंदीश्वरपट्टिका कारिता प्रतिष्ठिता श्रीखरतरगच्छे श्रीजिनभद्रसूरिपट्टे श्रीजिनचंद्रसूरिभिः। वा० कमलराजगणिवराणां शिष्य उत्तमलाभगणिः प्रणमति ॥ (६११) संभवनाथ-पञ्चतीर्थीः संवत् १५१८ वर्षे वैशाख सुदि १० दिने उकेशवंशे सागरनालो (?) गोत्रे केन पुत्र देवा श्रीआदिनाथबिंबं का० प्र० श्रीजिनचन्द्रसूरिभिः श्रीखरतरगच्छे (६१२) वासुपूज्य: सं० १५१८ वर्षे मिति वैसाखसुदि १० दिने थुल्लगोत्रे सा० जिण पुत्र सं० सुखराज..... पुत्र......सहितेन श्रीवासपूज्यबिंबं कारितं प्र० श्री जिनचंद्रसूरिभिः (६१३) मूर्तिः : सं० १५१८ वर्षे वैशाष मासे धवलपक्षे १० दिने श्रीजिनचंद्रसूरि..अत्र प्रतिष्ठितं......संखवाल सा० लखा पुत्र कुंभा भार्या...... (६१४) शत्रुजय-गिरनारपट्टः सं० १५१८ वर्षे ज्येष्ठवदि ४ दिने श्रीचाचिगदेवविजयराज्ये गणधरगोत्रे जगसी पुत्र नाथू तत्पुत्र सं० सच्चराज भार्या संघविणि सिंगारदे पुत्र सं० धरमा सं० जिनदत्त देवसी भीमसी पौत्र लाषा रिणमल्ल देवा अमरा भउणा सूरा सामलादिपरिवारयुतेन श्रीशत्रुजयगिरनारावतारपट्टिका स्वभार्या सिंगारदे पुण्यार्थं श्रीशत्रुजयगिरनारावतारपट्टी कारिता । प्रतिष्ठिता श्रीखरतरगच्छे श्रीजिनभद्रसूरिपट्टालंकार श्रीजिनचंद्रसूरिभिः। आखात्रीजदिने लिखितं॥ (६१५) नंदीश्वरपट्टः सं० १५१८ वर्षे ज्येष्ठ मासे प्रथम चतुर्थे दिने श्रीचाचिगदेवविजयराज्ये गणधरगोत्रे सा० गजसी पुत्र नाथू तत्पुत्र संघवी सत्ता तत्पुत्र सं० धना जिणदत्त नेतसी भीमसी सुश्रावकैः गोरी हांसू लाखा देवा रिणमल्ल ६१०. पार्श्वनाथ जिनालय, दुर्ग, जैसलमेर: पू० जै०, भाग ३, लेखांक २११८ ६११. पडीगुंडी का पाडा, पाटण, भो० पा०, लेखांक ६३९ ६१२. संभवनाथ जिनालय, जैसलमेर: ना० बी०, लेखांक २६९० ६१३. पार्श्वनाथ जिनालय, दुर्ग, जैसलमेर: पू० जै०, भाग ३, लेखांक २१२२ ६१४. पार्श्वनाथ जिनालय, दुर्ग, जैसलमेर: पू० जै०, भाग ३, लेखांक २११७ ६१५. पार्श्वनाथ जिनालय, जैसलमेर: पू० जै०, भाग ३, लेखांक २११९ (खरतरगच्छ-प्रतिष्ठा-लेख संग्रह:) (१०९) Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004075
Book TitleKhartargaccha Pratishtha Lekh Sangraha
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherPrakrit Bharti Academy
Publication Year2005
Total Pages604
LanguageHindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy