SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ (५३०) आदिनाथ-पञ्चतीर्थी: सं० १५१५ वर्षे ज्येष्ठ सुदि १५ दिने ऊकेशवंशे भणसालीगोत्रे सा० सायर भा० सिंगारदे पुत्र सा० शेषा श्रावकेण भार्या सलखणदे पु० सा० भीमा भ्रा० शिवदत्त पौत्र सा० पेथा चांपादिपरिवारयुतेन श्रीआदिनाथबिंबं कारितं स्वश्रेयोर्थं प्रतिष्ठितं श्रीखरतरगच्छे श्रीजिनभद्रसूरिपट्टे श्रीजिनचन्द्रसूरिभिः (५३१) सुमतिनाथ-पञ्चतीर्थीः ॐ ॥ सं० १५१५ वर्षे ज्येष्ठ सुदि............"प्राग्वाटवंशे आमगोत्रे सा० झगडा भा० धारलदे पुत्र सा० पूजा सा० काजाभ्यां भार्या हीरादे कामलदे पुत्र आंबा वयरसींह रूपा कूपा डाहादिपरिवारयुताभ्यां श्रीसुमतिनाथबिंबं का० प्र० श्रीखरतरगच्छे श्रीजिनचन्द्रसूरिभिः॥ (५३२) शान्तिनाथ-पञ्चतीर्थीः ॥ संवत् १५१५ वर्षे जेठ सुदि."ऊकेशवंशे साधुशाखायां सा० पाल्हणसी भा० जइतू पुत्र धर्मसिंहेन सा० नरपति भा० धारलदे पुत्र सीहा प्रमुखपरिवारयुतेन श्रीशान्तिनाथबिंबं का० प्र० श्रीखरतरगच्छे श्रीजिनचन्द्रसूरिभिः॥ (५३३) चन्द्रप्रभ-पञ्चतीर्थीः ॐ संवत् १५१५ वर्षे आषाढ़ वदि १ ऊकेशवंशे ढींक गोत्रे म० सिवा भा० हर्षु पु० म० हीराकेण भा० रङ्गादे पुत्री सेनाइप्रमुखपरिवारयुतेन श्रीचंद्रप्रभबिंबं कारितं श्रीखरतरगच्छे श्रीजिनभद्रसूरिपट्टे श्रीजिनचंद्रसूरिभिः प्रतिष्ठितं श्रीः॥ (५३४) श्रेयांसनाथ-पञ्चतीर्थीः ॥ संव० १५१५ वर्षे आषा० व० १ ऊकेशवंशे नाहटागोत्रे सा० पाल्हा भार्या पाल्हणदे सुत सा० देपाकेन भा० देल्हणदे भ्रातृ. लखा पुत्र देवा पेथराज नगराजादियुतेन श्रीश्रेयांसबिंबं स्वपुण्यार्थं कारितं प्रतिष्ठितं श्रीखरतरगच्छे श्रीजिनभद्रसूरिभिः॥ श्रीरस्तुः॥ (५३५) शान्तिनाथ: सं० १५१५ वर्षे आषाढ़ वदि १ दिने श्रीउकेशवंशे थुल्लगोत्रे सा० सार्दूल जाया सुहवादे पुत्र स० पांसा श्रावकेण भार्या रूपादे पुत्र पूजा प्रमुखपरिवारयुतेन श्रीशांतिनाथबिंबं कारितं प्रतिष्ठितं श्रीखरतरगच्छे श्रीजिनभद्रसूरिभिः। ५३०. पार्श्वनाथ जिनालय, मेड़ता रोड़ः प्र० ले ० सं०, भाग १, लेखांक ५३८ ५३१. महावीर जिनालय, मेड़ता सिटी: प्र० ले० सं०, भाग १, लेखांक ५३९ ५३२. चन्द्रप्रभ जिनालय, कोटा: प्र० ले० सं०, भाग १, लेखांक ५४० ५३३. संभवनाथ जिनालय, बालुचरः पू० जै०, भाग १, लेखांक ४७ ५३४. चिन्तामणि जी का मंदिर, बीकानेर: ना०बी०, लेखांक ९८४ ५३५. धर्मनाथ जी का मंदिर, मेड़ताः पृ० जै०, भाग १,लेखांक ७५९ (खरतरगच्छ-प्रतिष्ठा-लेख संग्रहः Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004075
Book TitleKhartargaccha Pratishtha Lekh Sangraha
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherPrakrit Bharti Academy
Publication Year2005
Total Pages604
LanguageHindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy