SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ (४८३) सपरिकर-पार्श्वनाथ-पञ्चतीर्थीः ॥ संवत् १५११ वर्षे आषाढ़ वदि ९ ऊकेशवंशे मं० धरमासुत मं० गोलाकेन पुत्रमाइवांधेनायुतेन स्वभार्या गउरादे पुण्यार्थं श्रीपार्श्वनाथ कारितं । प्रति० खरतरगच्छे श्रीजिनचन्द्रसूरिभिः॥ (४८४) पार्श्वनाथ-पञ्चतीर्थी: सं० १५११ वर्षे आषाढ़ वदि ९ डागा ऊकेशज्ञातीय सा० जैसिंग भा० चंमी पुत्रेण सा० वीदाकेन भा० नषी सहितेन स्वश्रेयसे श्रीपार्श्वनाथबिंबं कारितं प्रतिष्ठितं श्रीखरतरगच्छे श्रीजिनभद्रसूरिभिः॥ श्रीझुंझणूवास्तव्य। (४८५) चन्द्रप्रभ-पञ्चतीर्थीः संवत् १५११ वर्षे माघ वदि ५ बुधदिने श्रीलोढागोत्रे सा० गोल्हा संताने सा० ऊधर भार्या उदयणि पुत्रः सा० खाभाकेन आत्मश्रेयसे श्रीचन्द्रप्रभबिंबं का० प्रति० श्रीरुद्रपल्लीयगच्छे श्रीदेवसुन्दरसूरिप० श्रीसोमसुन्दरसूरिभिः॥ शुभंभवतु॥ ___ (४८६) शान्तिनाथ-चतुर्विंशतिः संवत् १५११ वर्षे माघ वदि ५ श्रीअणहिलपत्तनवासि ऊकेश सा० जगसी भा० झुमकू पुत्री रूडो नाम्न्या सा० कीता भा० कपूरदे पुत्र सा दढातदभायर्तियात(?) पुत्र सा० शिवा भार्या शिंगारदे सा० धणपति पुत्री गटकाइप्रमुखकुटुंबयुतया स्वश्रेयसे श्रीशान्तिनाथचतुर्विंशतिपट्टका० प्र० खरतरगच्छे श्रीजिनभद्रसूरिभिः श्री श्री श्री (४८७) आदिनाथ-पञ्चतीर्थीः संवत् १५११ वर्षे माघ सुदि ५ गुरौ श्रीउकेशवंशे दोसीगोत्रे मं० डूडा पुत्र सा० नरचंद्र भा० सीतू तत्पुत्रेण सा० धाराकेन भार्या मणकाई पुत्र उदयसिंहयुतेन श्रीआदिनाथबिंबं कारितं प्र० श्रीखरतरगच्छे श्रीजिनभद्रसूरिभिः। (४८८) आदिनाथ-पञ्चतीर्थीः सं० १५११ वर्षे माघ सुदि ५ गुरौ ऊकेशवंशे टीकगोत्रे मं० शिवाभा० हर्कपु० महं धीराकेन भा० राणी पु० माला-सरवणसहितेन निजश्रेयसे श्रीआदिनाथबिंबं का० प्र० श्रीखरतरगच्छे श्रीजिनचन्द्रसूरिभिः॥ (४८९) मुनिसुव्रत-पञ्चतीर्थीः ॥ संवत् १५११ वर्षे फागुण सुदि १ दिने ऊकेशवंशे माल्हूगोत्रे सा० षेता पुत्र सा० लींबा भा० ४८३. चन्द्रप्रभ स्वामी का मंदिर, शान्तिनाथ पोल, अहमदाबाद : परीख और शेलेट-जै० इ० इ० अ०, लेखांक ३१८ ४८४. चन्द्र स्वामी का मंदिर, माणिकतल्ला, कलकत्ता : पू० जै०, भाग १, लेखांक १२१ ४८५. तपागच्छीय जैन मंदिर, बालापुर : जै० धा० प्र० ले०, लेखांक १२६ ४८६. पोल की शेरी, पाटण : भो० पा०, लेखांक ४६२ . ४८७. पद्मप्रभ जिनालय, चूड़ी वाली गली, लखनऊ : पू० जै०, भाग २, लेखांक १५५० ४८८. श्रेयांसनाथ देरासर, फताशाह की पोल, अहमदाबाद : जै० धा० प्र० ले० सं०, भाग १, लेखांक १३६१ ४८९. चिन्तामणिजी का मंदिर, बीकानेर : ना० बी०, लेखांक ९५२ (८८) खरतरगच्छ-प्रतिष्ठा-लेख संग्रह: Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004075
Book TitleKhartargaccha Pratishtha Lekh Sangraha
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherPrakrit Bharti Academy
Publication Year2005
Total Pages604
LanguageHindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy