________________
(४२४) कुन्थुनाथ- पञ्चतीर्थी :
संवत् १५०९ वर्षे माघ सुदि ७ ऊकेशवंशे मालू शाखायां सा० पूना सुत सा० सहसाकेन पुत्र ईसर महिरावण गिरराज माला पांचा महिपा प्रमुखपरिवारेण स्वश्रेयोर्थं श्रीकुन्थुनाथबिंबं कारितं श्रीखरतरगच्छे श्रीजिनराजसूरिपट्टे श्रीजिनभद्रसूरिभिः प्रतिष्ठितं ॥ श्री ॥
(४२५) आदिनाथ- पञ्चतीर्थी:
॥ सं० १५०९ वर्षे माघ सु० १० शनौ श्रीमालज्ञा० मूठियागोत्रे सा० खींवपाल पु० सोनाकेन आत्मश्रेयसे श्रीआदिनाथबिंबं कारितं प्र० श्रीखरतरगच्छे श्रीजिनतिलकसूरिभिः ॥
(४२६ ) आदिनाथ- पञ्चतीर्थी :
संवत् १५०९ वर्षे माघ सुदि १० शनौ श्रीमालज्ञा० मुठीयागोत्रे सा० षिपाल पु० सोनाकेन आत्मश्रेयसे आदिनाथबिंबं कारितं प्रतिष्ठितं श्रीखरतरगच्छे श्रीजिनतिलकसूरिभिः ॥
(४२७) आदिनाथ- पञ्चतीर्थी:
संवत् १५०९ माघ सुदि १० शनै ऊ० व० वाघ. 'कर्मसी धर्मसी तोल्हादि भ्रातृ युतेन सा० सेकुकेन भा० सुहवदे पु० काला गोरा कान्हा सीहा प्रमुख परिवार सहितेन श्रीआदिनाथबिंबं कारितं प्रतिष्ठितं श्रीखरतर श्रीजिनसागरसूरिभिः॥ श्री ॥
( ४२८ ) आदिनाथ- पञ्चतीर्थीः
संवत् १५०९ माघ सुदि १० शनौ ऊकेशवंशे माल्हूगोत्रे मं० भोजराज भार्या उमादे पुत्र सं० देवोकेन भ्रा० मं० सोनार - संग्रामादिसहितेन सू ( ? ) भार्या देवलदे श्रेयोर्थं श्रीअजितबिंबं का० प्र० श्रीखरतरगच्छे श्री जिनसागरसूरिभिः ॥
(४२९) कुन्थुनाथ- पञ्चतीर्थी:
सं० १५०९ वर्षे माघ सुदि १० शनौ ऊकेशवंशे साहुगोत्रे सा० तुंणा भा० भूपादे पु०स० सातलकेन भा० संसारदे पुत्र सा० हेमादियुतेन श्रीकुन्थुबिंबं का० प्र० खरतरगच्छे श्रीजिनसागरसूरिभिः। (४३०) कुन्थुनाथ - पञ्चतीर्थी :
सं० १५०९ वर्षे माघ सुदि १० ऊकेशवंशे साहगोत्रे सा० कालू भा० सारूश्राविकया पु० सा० तांता रांगा युतया श्री कुन्थुनाथ का० प्र० वरत (? खरतर ) श्रीजिनसागरसूरि (भिः)
४२४. शंखेश्वर पार्श्वनाथ जिनालय, आसानियों का मुहल्ला, बीकानेर : पू० जै०, भाग २, लेखांक १३३३ ४२५. बड़ा मंदिर, नागोर, प्रतिष्ठा लेख संग्रह, भाग १, लेखांक ४४५
४२६. आदिनाथ जिनालय, हीरावाडी, नागोर, पू० जै०, भाग २, लेखांक १२५७ ४२७. आदिनाथ जिनालय, राजगढ़, धार : मालवांचल के जैन लेख, लेखांक १३९ ४२८. पंचायती मंदिर, लस्कर, ग्वालियर : पू० जै०, भाग २, लेखांक १३७२ ४२९. अजितनाथ का मंदिर, तारंगा : पू० जै०, भाग २, लेखांक १७२५ ४३०. महावीर स्वामी का मंदिर, बीकानेर : ना० बी०, लेखांक १३४२
खरतरगच्छ-प्रतिष्ठा-लेख संग्रह :
Jain Education International
For Personal & Private Use Only
(७९)
www.jainelibrary.org