________________
(४११) वासुपूज्य-पञ्चतीर्थीः सं० १५०९ वर्षे मार्गशीर्ष सुदि ६ दिने ऊकेशवंशे कांकरियागोत्रे सा० खीमा पु० हीरा भा० मटकाई पु० जीवा-जगाभ्यां श्रीवासुपूज्यबिंबं का० प्र० श्रीजिनराजसूरिपट्टालंकार-श्रीजिनभद्रसूरिखरतरगच्छेश ।।
(४१२) विमलनाथ-पञ्चतीर्थीः संवत् १५०९ वर्षे मार्गशीर्ष सुदि ६ दिने श्रीमालवंशे मथा(घा)लगोत्रे सा० नानिग पुत्र सा० मेघा सा० खीमा भगिन्या चंगाईश्राविकया श्रीविमलनाथबिंब कारितं श्रीजिनराजसूरिपट्टे श्रीजिनभद्रसूरिभिः प्रतिष्ठितं शुभं॥
(४१३) धर्मनाथ-पञ्चतीर्थीः सं० १५०९ वर्षे मार्गशीर्ष सुदि६ श्रीऊकेशवंशे शंखवालीगोत्रे सा० वस्तापुत्र सा० कुमरपाल भार्या कर्मिणि पुत्र सा० तोलाकेन पितृपुण्यार्थं श्रीधर्मनाथबिंब कार(रितं) प्र० श्रीखरतरगच्छे श्रीजिनभद्रसूरिभिः॥ शुभमस्तु॥
(४१४) धर्मनाथनाथ-पञ्चतीर्थीः संवत् १५०९ वर्षे मार्गसिर सुदि ६ शनौ ऊकेशवंशे कादीगोत्रे कादा सा० नेमण भा० श्रा० गरिनारी पुत्र का० सा० जीवाभा० सोनाई स्वपुण्यार्थं श्रीधर्मनाथबिंब कारितं प्रतिष्ठितं श्रीखरतरगच्छे श्रीजिनसागरसूरिभिः॥
- (४१५) सपरिकर-शान्तिनाथ-पञ्चतीर्थी: एर्द० ॥ संवत् १५०९ वर्षे मार्गसिर सुदि ६ दिने श्रीमालवंशे मघालगोत्रे सा० रणसिसंताने सा० नानिगभार्या संपूरी तत्पुत्र सा० षीमराजेन स्वपितृपुण्यार्थं श्रीशांतिदेवबिंबं कारितं प्रतिष्टि[ष्ठि]तं श्रीखरतरगच्छे श्रीजिनराजसूरिपट्टे श्रीजिनभद्रसूरिभिः॥ श्री॥
(४१६) शान्तिनाथ-पञ्चतीर्थीः संवत् १५०९ वर्षे मार्गशीर्ष सुदि ७ दिने ऊकेशवंशे भणसाली गोत्रे सा० काल्हा पुत्र भोजा श्राद्धेन भार्या भोजलदे पुत्र तोला चोल्हा केल्हा युतेन श्रीशान्तिबिंबं का० प्रति० श्रीखरतरगच्छे श्रीजिनराजसूरिपट्टे श्रीश्रीजिनभद्रसूरिभिः॥
(४१७) धर्मनाथ-चतुर्विंशतिः सं० १५०९ वर्षे मार्गशीर्ष सुदि सप्तम्यां ऊकेशवंशे भाण्डशालिकगोत्रे महिराज भा० माल्हणदे सुत भा० धरणाकेन भा० हांसु पुत्र तेजपाल स्वज्येष्ठभ्रातृ भं० करणा भार्या पुराई पुत्र सिवदत्तादिपरिवारयुतेन
४११. शान्तिनाथ देरासर, शेखनो पाडो, अहमदाबाद : जै० धा० प्र० ले० सं०, भाग १, लेखांक १०४८ ४१२. शान्तिनाथ जिनालय, छांणी : जै० धा० प्र० ले० सं०, भाग २, लेखांक २५८ ४१३. चिन्तामणि पार्श्वनाथ जिनालय, लाजग्राम : अ० प्र० जै० ले० सं०, भाग ५, लेखांक ४७६ ४१४. आदिनाथ जिनालय, परा, खेड़ा : जै० धा० प्र० ले० सं०, भाग २, लेखांक ४२४ ४१५. पद्मप्रभ जिनालय, सारंगपुर, अहमदाबाद : पारीख और शेलेट; जै० इ० इ० अ०, लेखांक २६६ ४१६. महावीर जिनालय बोरों की शेरी, बीकानेर: ना० बी०, लेखांक १७१८ ४१७. आदीश्वर मंदिर, झवेरीवाड़, पाटण : भो० पा०, लेखांक ४१८
(खरतरगच्छ-प्रतिष्ठा-लेख संग्रह:)
(७७)
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org