SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ (६) धनी तयोः सुत सा० पासड भ्रातृ सचा सुश्रावकेद्भवतिः (७) सा० पासड भार्या प्रेमलदे सुतु(त) जीवंद साह सचा भार्या सिं(८) गारदे नंदन धर्मसिंह जिणदत्त देवसिंह भीमसिंह सपरिवा(९) रेण। संवत् १४९३ वर्षे फागुण वदि प्रतिपदादिने श्रीसुपा(१०) र्श्वनाथबिंबं सुपरिकरविधाय(:) प्रतिष्ठितं पूजनीयार्थे श्री(११) संघसहितेन राज श्रीवयरशहूराज्ये स्थापितं (१२) श्रीसंघसमुदाय: पूज्यमानं चिरं (१३) नंदयतिः (२३९) आदिनाथ-पञ्चतीर्थीः सं० १४९३ वर्षे फागुण वदि १ दिने उकेशवंशे नवलक्षशाखायां सा० पाल्हा पुत्र सा० पीचाफमणश्रावकाभ्यां श्रीआदिनाथबिंबं का०, प्रतिष्ठितं श्रीखरतरगच्छे श्रीजिनभद्रसरिभिः। (२४० ) आदिनाथ-पञ्चतीर्थीः ॥ सं० १४९३ वर्षे फा० व०. १ दिने ऊकेशवंशे लूंकड़गोत्रीय सा० लींबा सुत आंबाकेन शोभा मंडलीक रूपसी वयरसीह महिरावणादि कुटुंबसहितेन निजपितृपुण्यार्थं श्रीआदिनाथबिंबं कारितं प्र० श्रीखरतरगच्छे श्रीजिनभद्रसूरिभिः॥ __ (२४१) आदिनाथ-पंञ्चतीर्थीः __ ९०॥ सं० १४९३ वर्षे फाल्गुन वदि १ बुधे ऊकेशवंशे श्रेष्ठिगोत्रे श्रे० मम्मणसंताने श्रे० नरसिंह भार्या धीरिणिः। तयोः पुत्र भोजा हरिराज सहसकरण सूरा महीपति पौत्र गोधा इत्यादि कुटुंबं ॥ तत्र श्रे० हरिराजेन आत्मनस्तथा भार्या मेघु श्राविकायाः पुत्री कामण काई-प्रभृतिसंततिसहिताया स्व श्रेयसे श्रीआदिनाथबिंबं कारितं खरतरगच्छे श्रीजिनभद्रसूरिभिः प्रतिष्ठितम् ॥ (२४२) सुमतिनाथ-पञ्चतीर्थीः सं० १४९३ व० फागु० वदि १ ऊकेशवंशे श्रे० सोनाभर पुत्र श्रे० ईसर-जावडाभ्यां श्रीसुमतिनाथबिंबं कारितं प्रतिष्ठितं श्रीखरतरगच्छे श्रीजिनभद्रसूरिभिः॥ रांकागोत्रे ।। (२४३) सपरिकर-पद्मप्रभ-पञ्चतीर्थीः ॥ सं० १४९३ वर्षे फाल्गुन वदि १ दिने श्रीऊकेशवंशे मंत्रि मूंजासुत मं० जगा तत्सुत मं० धाभार्या भरमादे तयोः पुत्रो मं० शिवा सुश्रावकः स्वपुत्र धनपति-हर्षराजप्रमुखपरिवारसहितः स्वभार्या मं० वरणू श्राविका श्रेयोर्थं श्रीपद्मप्रभबिंबं कारयामास श्रीखरतरगच्छे श्रीजिनराजसूरिपट्टे श्रीजिनभद्रसूरि गुरुवशविधिवत्प्रत्यतिष्ठत । श्रेयोस्तु॥ २३९. आदिनाथ चैत्य, थराद : जै० प्र० ले० सं०, लेखांक ७३ २४०. चिन्तामणि जी का मंदिर, बीकानेर : ना० बी०, लेखांक ७७१ २४१. ऋषभदेव जी का मंदिर, नाहटो में, बीकानेर : ना० बी०, लेखांक १४३७ २४२. अष्टापद जी का मंदिर, दुर्ग, जैसलमेर : पू० जै०, भाग ३, लेखांक २१८० २४३. पद्मप्रभ मंदिर, तालियापोल, अहमदाबाद; परीख और शेलेट; जै० इ० इ० अ०, लेखांक १६७ (खरतरगच्छ-प्रतिष्ठा-लेख संग्रहः (४९) Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004075
Book TitleKhartargaccha Pratishtha Lekh Sangraha
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherPrakrit Bharti Academy
Publication Year2005
Total Pages604
LanguageHindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy