________________
मृमृतृत्सरिता निधन्य निमनिमस्जि
शी टिकटिपढिगडि पच्य सिवसित्रपिगृस्वस्निहि क्लिदिकन्दीन्दिविन्धन्धिबन्ध्यणिलोष्टिकुन्थिभ्य उः भृषृजितृतपदमेश्च नाम्नि भृवृभ्यां नोऽन्तश्च
भृशाभीक्ष्ण्याविच्छेदे द्विःप्राक्तमबादेः भृशाभीक्ष्ण्ये स्यौ हि यथाविधि
तध्वमौ च तद्युष्मदि भृशीश पिशमिगमिरमिवन्दिवञ्चि जीविप्राणिभ्योऽथः
मेषादिभ्यष्ट
भोगवङ्गौरिमतोर्नानि
भोगोत्तरपदात्मभ्यामीनः भोजसूतयोः क्षत्रियायुवत्योः भौरिक्यैषु कार्यादेर्विधभक्तम् भ्यादिभ्यो वा
भ्रमिगमितनिभ्यो डित् भ्राजभासभाषदीपपीडजीवमीलकण
भ्रातुर्व्यः भ्रातुः स्तुती
भ्रातुष्पुत्रकस्कादयः
भ्रातृपुत्राः खस्रदुहितृभिः
भ्रष्ट्रार
भ्रासभ्लासभ्रमक्रमक्लमन्त्रसित्रुटिषियसिसंयसेव
raiser कंसकुट्योः
भ्रुवो व्
भ्रूण तृणगुण कार्णतीक्ष्णश्लक्ष्णा
भीक्ष्णादयः
च
रणवणभणश्रणहे हेठलुटलुलपां नवा ४/२/३६ भ्राज्यलङ्कृग्निराकृग्भूसहि रुचि वृति
वृधिचरित्रजनापत्रप इष्णुः
भ्रूश्नोः
भ्यादिभ्यो वा
भ्वादेर्दादेर्घः
वादेर्नामिनो दीर्घो वर्व्यञ्जने
मघाघङ्घाघदीर्घादयः
मङ्केर्नलुक्वोच्चास्य
मक्मुकौच
मर्नलुक् च
मड्डुकझर्झर।द्वाण् डेड्ड्
Jain Education International
सूत्राणामकारादिवर्णानुक्रमसूची ।
서
७१६ ५।१।११२
९४
७४।७३
५/४/४२
९३६ मत्स्यस्य यः
८४८ मथलपः
८९५ मदिमन्दियन्दिपदिखदि सहिवहिकृसृभ्य इरः
९७४
मदेः स्यः
४९४ मद्रभद्राद्वपने
•
७/२/१६४
मद्रादव् २३२ ९०४ मधुवोर्ब्राह्मणकौशिके ४७० मध्ये उत्कर्षापकर्षयो रः ३।२।६५ ४६२ मध्याद्दिनण्णेया मोन्तश्च ७|१|४० ४२४ मध्यान्तागुरौ
२।४।८१ २०२ मध्यान्मः
६।२६८ ३६९ मध्येपदे निवचने मनस्युरस्यनत्याधाने
५।३।११५
९६३ ८४३ ९४२
७७५
मणिवर्णित
मण्यादिभ्यः
मतमदस्य करणे
५।२।२८ ८७८
६।१।८८ ३५२
३।१।१२१ ३०७ ३।२।११४ ८४५
मध्वादिभ्यो रः
मध्वादेः
मन्
मनः
मनयवलपरे हे
मनसश्चाज्ञायिनि
मनिजनिभ्यां धतौ च
७१३।१७९ २६८ मनुर्नभोऽङ्गिरो वति
२।३।१४ ८० - ३२०
मर्मतमातौ च मनेरुदेतौ चास्य वा मनोरौ च वा मनोर्याणौ षश्चान्तः मन्तस्य युवावौ द्वयोः
३।४।७३ ५३१
२।४।१०१ २९१ मन्थौदनसक्तबिन्दुवज्रभार
६।१।७६ ३५०
हारवी धगाहे वा
१८६
९००
मन्दाल्पाच्च मेधायाः मन्मारुजादेर्नाम्न
२।१।५३
१०६
५।३।११५ ९६३ मन्यस्यानावादिभ्यो ऽति कुत्सने
२।११८३ १४४ मन्याण्णिन्
२।१।६३ ५१२ मन्वन्क्वनिविच् कचित् मयूरव्यंसकेत्यादयः ११० ८९६ मयैधिभ्यामूखेखो
४२४ ९१७ मरुत्पर्वणस्तः
१५४ ८९८ मर्तादिभ्यो यः
२५३ ९०५ मलादीमसश्च ६|४|५८ ४०६ मलेर्वा
५५ ८९३ मवाकश्यामाकवाकि वृन्ताक -
For Personal & Private Use Only
५१६ ९२५
७/२/४४ ४५४
७|१|१४ ४२२
२|४|८७ १९२
५/२/५३ ८८१
३९
४१२
३८३
९१६
९१३
१७८
६।३।२४ ३९२
७/२/१४४
६।१।४३ ३४०
६।३।७७ ३९९ ६।३।१२६ ३७५, ३७८
३।२।२१ ३१९
६।३।७६ ३९८
३।१।११ १८५
७।२।२६ ४५२ ६।२।७३ ३६७
९११ ૬૪૬
२|४|१४ ૧૪૬
१।३।१५ ७६
३।२।१५
३१७
७२१
९३६
१।१।२४ १७५
१०० ८९५
६१२
९३०
२।४।६१
१९८
६।११९४ ३५३ २।१।१० १५३
३।२।१०६ २९२
७।३।१३८ २६७ ७२।६७ ४५६
IRI૬૪ २३९
५।१।११६ ૮૪૮
५।१।१४७ ८५२
३।१।११६ २८८
९१ ८९५ ७/२/१५ ४५३ ७२/१५९ ४७१
७१२/१४ ४५२ ५१७ ९२५
www.jainelibrary.org