________________
२६०
बृहद्गच्छ का इतिहास (२३७) धर्मनाथ-पंचतीर्थी :
॥ संवत् १५४३ वर्षे वैशाख सुदि ३ सोमे श्री उसवंशे बृद्धशाखयां साह मांडूण पुत्र साह नाथ भा० नासलदेपुत्र साह जीवाकेन भार्या बीजलि पु० हर्षायुतेन आत्मश्रेयसे श्रीधर्मनाथबिंबं कारितं श्रीवडगच्छे भ० श्रीदेवकुंवरसूरिभिः प्र० भल्लाडी गामो ।।। (२३८) श्रेयांसनाथ-पंचतीर्थी :
सं० १५४८ वर्षे पौष सुदि १३ सोम दिने उस० फूलपरगगोत्रे सा० डूंगर भा० लीलू पु० नरसिंघ भ० कूप पु० चोली सहितेन पुण्यार्थं कारापितं श्रीश्रेयांसबिंबं । प्र० बृहद्गच्छे श्रीवीरचन्द्रसूरि पट्टे श्री धनप्रभसूरिभिः श्रेयोथ।। (२३९) सपरिकर अजितनाथ-पंचतीर्थी : . सं० १५४९ वर्षे माह सु० ५ सोमे उपकेश ज्ञा० धनपति गोत्रे सा० जिणदत्त भा० चांदू पु०सा० नीसल भा० हर्षाई पितृ मातृ आत्मश्रेयसे श्रीअजितनाथबिंबं का०प्र० श्रीबृहद्गच्छे श्रीजयमंगलसूरिन्वये श्रीकमलप्रभसूरिपट्टे प्र० श्रीपुण्यप्रभसूरिभिः ॥ (२४०) संभवनाथ-पंचतीर्थी : ___ संवत् १५५० वर्षे माह सुदि ५ गुरु उ० ज्ञातीय धनाणेचागोत्रे सा० वीसल भा० नायवदे पु०सा० वणा भा० वाल्हादे पु० रायमल आत्म० श्रीसंभवनाथबिंबं का०प्र० श्रीबृहद्गच्छे श्रीजयमंगलसूरिसंताने भ० श्रीपुण्यप्रभसूरिभिः।। (२४१) शिलालेख
(१) ॥ ८० ॥ श्री जिनाय नम: जयति परमतत्त्वानंदकेलीविलास: त्रिभुवनमहनीय: सर्व्वसंपन्निवास: (२) दलितविषयेदोषो रिक्तजन्मप्रयास:। प्रचुरनुपमधामालंकृत: श्री सुपास: ॥ १ संवत् १५५१ वर्षे शाके (३) १४१६ (प्र) वैशाख सुदी पष्टी तिथौ शुक्रवासरे पुनर्वसुनक्षत्रे खलची वंशे सुरताण श्रीग्यासदीन विजय (४) राज्ये । तस्य पुत्र सुलताण श्री नासिरसाहि युवराज्या मंत्रीश्वर माफरल मलिक श्री पुंजराज बांधव मुंजराज (५) संहिते। श्री श्रीमालज्ञातिय बुहरा गोत्रे । बुहरा रणमल्लभार्या रयणादे । पुत्र बुहरा श्री पारसभार्या २३७ चन्द्रभ जिनालय, मांडवी पोल, अहमदाबाद J. I. I.A, No. 734. २३८. शांतिनाथजिनालय, उज्जैन, प्र०ले०सं०, भाग २, लेखांक १७५. २३९. अजितनाथ मंदिर, बाघनपोल, अहमदाबाद; J. I.I. A, No. 747. २४०. शान्तिनाथ मंदिर, रामपुरा, प्र०ले०सं०, भाग १, लेखांक ८५९. २४१. तारापुर मंदिर, माण्डवगढ, "माण्डवगढ के तारापुर मंदिर का शिलालेख", जैनसत्यप्रकाश, वर्ष ३,
अंक १, पृ० ४४-४८
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org