________________
बृहद्गच्छीय लेख समुच्चय (१९८१) सुमतिनाथ - पंचतीर्थी :
॥ संवत् १५०८ वर्षे वैशा साजण भार्या मेघी आत्मपुण्यार्थं श्रीसुमतिनाथबिंबं कारा० बृहद्गच्छे भ० श्रीमहेन्द्रसूरिभिः ॥
(१८२) संभवनाथ
सं० १५०८ वर्षे मार्गशिर वदि २ बुधे श्रीडीडूगोत्रे सा० मूणा भार्या मोल्ही एतयोः पुत्रेण सा०नानिग श्रीसंभवनाथबिंबं का०प्र० श्रीबृहद्गच्छे रत्नप्रभसूरि पट्टे श्रीमहेन्द्रसूरिभिः ।। (१८३) चन्द्रप्रभ - पंचतीर्थी :
सं० १५०८ वर्षे मार्गसिर वदि २ बुधे श्रीउताडगोत्रे सा० भूणा भार्या तोल्ह मोल्ही एतयोः पुत्रेण तातिनाम्न्या पित्रोः पु० श्रीचंद्रप्रभबिंबं का०प्र० श्रीबृहद्गच्छे श्रीरत्नप्रभसूरिपट्टे श्रीमहेन्द्रसूरिभिः ॥
(१८४) पार्श्वनाथ- पंचतीर्थी :
॥ सं० १५१० वर्षे चैत्र वदि ८ बुधे श्रीमालज्ञा० काणागोत्रे सा० जयता भा० कान्हू पुत्र । सा० हांसा - चांपाभ्यां स्वश्रेयोर्थं श्रीअभिनन्दनबिंबं का०प्र० श्रीबृहद्गच्छे श्रीमतिसुन्दरसूरिभिः ॥
(१८५) पार्श्वनाथ- पंचतीर्थी :
॥ संवत् १५१० चैत्र वदि वदि ८ बुधे श्रीमालज्ञा० चढचहयागोत्रे पं० गोसल भा० गुरादे पुत्र अर्जुनेन स्वश्रेयसे श्रीपार्श्वनाथबिंबं का०प्र० श्रीबृहद्गच्छे श्रीसांतिसुन्दरसूरिभिः ॥ (१८६) शांतिनाथ - पंचतीर्थी :
२४९
॥ सं० १५१० वर्षे आषाढ़ सुदि २ गुरौ श्री सोनी गोत्रे सा० मूग संताने सा० भिखू पु० सा० कालू भार्या कमलसिरि पुत्र पूना । सा० कालूकेन आत्मपुण्यार्थं श्रीशांतिनाथ बिंबं कारितं श्रीबृहद्गच्छे भ० श्रीमहेन्द्रसूरिभिः ॥
१८१. भण्डारस्थ प्रतिमा, चिन्तामणि जी का मंदिर, बीकानेर, बी०जै० ले०सं०, लेखांक ९२३. १८२. शाकरचन्द्र प्रेमचन्द्र की टूंक शत्रुंजय, श० वै०, लेखांक १२०.
१८३. हेमाभाई ट्रंक, शत्रुंजय, श०गि०५०, लेखांक ४२१.
१८४. शांतिनाथ मंदिर, चांदलाई, प्र०ले० सं०, भाग १, लेखांक ४५२. प्र०ले० सं०, भाग १, लेखांक ४५३. चूरू, राजस्थान, बी०जै० ले०सं०, लेखांक २४०९.
१८५. सुमतिनाथ मंदिर, रतलाम, १८६. शांतिनाथ जी का मंदिर,
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org