________________
२१६
बृहद्गच्छ का इतिहास (२१) पार्श्वनाथ-पंचतीर्थी
संवत् १२३६ वर्षे फागुण वदि ३ गुरौ श्रे० वोसरि सुत वरश्रावक आसदेवस्य स्वपितुः श्रेयो) लिंबदेवआस ------------- पार्श्वनाथबिंबं कारितं बृहद्गच्छीय श्रीअभयदेवसूरिविनेय श्रीजिनभद्रसूरि श्रीधनेश्वरसूरिभिः श्रीधृतिप्रदं प्रतिष्ठितं मंगलं महाश्रीः। (२२) पाषाण मातृपट्टिका
पट्टः श्री शं. ........ ........................१२३८ वर्ष माघ सुदि ३शनौ श्रीसोमप्रभसूरिर्जिनमातृपट्टिका प्रतिष्ठिता..............................त्राभ्यां राजदेव । रत्नाभ्यां स्वमातु....
...............॥ कल्याणमस्तु श्रीसंघस्य ॥ (२३) शिलालेख ___ संवत् १२४५ वर्षे वैशाख वदि ५ गुरौ श्रीबृहद्गच्छेश्रीमदारासणसत्क श्रीयशोदेवसूरिशिष्य श्रीदेवचंद्रसूरिभिः श्रीश्रेयांसप्रतिमा प्रतिष्ठिता। प्राग्वाटज्ञातीय महामात्य श्रीपृथ्वीपालसत्कप्रतीहार पूनचंद ठ० धामदेव भ्रातृ सिरपाल भ्रातृव्यक देसल ठ० जसवीर धवल ठ० देवकुमार ब्रह्मचंद्र ठ० आमचंद्र लखमण गुणचंद्र परमार वनचंद्र ठ० डुंगरसी आसदेव ठ० चाहड गोसल बीसल रामदेव आसचंद्र जाजा प्रभृतीनां ॥ (२४) पार्श्वनाथः
संवत् १२४५ वर्षे वैशाख वदि ५ गुरौ श्रीबृहद (गच्छे) श्रीमदारासनसत्क श्रीयशोदेवसूरिशिष्य श्रीदेवचंद्रसूरिभिः श्रीधर्मनाथप्रतिमा प्रतिष्ठिता। (२५) कुन्थुनाथः
संवत् १२४५ वर्षे वैशाख वदि ५ गुरौ श्रीयशोदेवसूरिशिष्यैः श्रीदेवचंद्रसूरिभिः श्रीकुंथुनाथ प्रतिमा प्रतिष्ठिता। (२६) मल्लिनाथः
संवत् १२४५ वर्षे वैशाख वदि ५ गुरौ श्रीयशोदेवसूरिशिष्यैः श्रीदेवचंद्रसूरिभिः श्रीमल्लिनाथप्रतिमा प्रतिष्ठिता। २१. नेमिनाथ का मंदिर, कुंभारिया, आ० अ० कुं० जी तीर्थ, लेखांक १५. २२. देवकुलिका क्रमांक ५५ शंखेश्वर पार्श्वनाथ जिनालय, शेखेश्वर - शं.म.ती., लेखांक-९, पेज-१८४ २३. विमलवसही, आबू, प्रा०जै० ले०सं०, भाग २, लेखांक १९२. २४. विमलवसही, आबू, प्रा० जै०ले०सं०, भाग २, लेखांक १९५. २५. विमलवसही, आबू, प्रा० जै०ले०सं०, भाग २, लेखांक २००.
विमलवसही, आबू, प्रा००ले०सं०, भाग २, लेखांक २०४.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org