________________
२१२
बृहद्गच्छ का इतिहास (५) अरिष्टनेमिः
संवत् ११९१ वर्षे फाल्गुन सुदि २ सोमे श्रीअरिष्टनेमिः प्रतिष्ठितः श्रीदेवाचार्यगच्छे श्रीविजयसिंहाचार्येन प्रतिष्ठाकृता जिनदेवगुरुभक्तानां भक्तेन सकलगोष्ठीसु (षु) स्थायित्ये (त्वे) न छेहडेन ब्यं (बिं) बं कृतं सुतो (त:) श्री................... दुल्लहं सुतेन पुन्नदेव्योदरो.... (६) मुनिसुव्रतः
संवत् १२०० ज्येष्ठ वदि १ शुक्रे म० वीरसंताने महं चाहिल्ल सुत रांणाका तत्सुत नरसिंहेन कु (टुं) बसहितेनात्मश्रेयोऽर्थं मुनिसुव्रतप्रतिमा कारितेति। प्रतिष्ठिता श्रीनेमिचंद्रसूरिभिः।। (७) शांतिनाथः
संवत् १२०४ फाल्गुन वदि ११ कुजे श्रीप्राग्वाटवंशीय श्रे० सहदेवपुत्र वटतीर्थवास्तव्यमहं रिसिदेवश्रावकेन स्वपितृव्यसुतभ्रातृ उद्धरण स्वभ्रातृ सरणदेवसुतपूता रिसिदेव (*) भार्या मोहीसुत शुभंकर शालिग बाहड क्रमेण तत्पुत्र धवल घूचू पारसपुत्रपुत्रीप्रभृतिस्वकुटुंबसमेतेन आरासनाकरे श्रीनेमिनाथचैत्ये मुखमंडपखत्तके श्री (*) शांतिनाथबिंबं आत्मश्रेयसे कारितं ।। श्रीचंद्रबृहद्गच्छे श्रीवर्धमानसूरीयैः श्रीसंविग्नविहारिभिः प्रतिष्ठितमिदं बिंबं श्रीचक्रेश्वरसूरिभिः।। (८) आदिनाथः
ॐ ॥ संवत् १२०५ ज्येष्ठ सुदौ ९ भौमे नीतोडकवास्तव्य प्राग्वाटवंशसमुद्भव श्रेष्ठी ब्रह्माकसत्क सत्पुत्रेण देवचं (*) द्रेण अंबा वीर तनुजसमत्वितेन श्रेयोमालानिमित्तं आत्मनः श्रीयुगादिदेवप्रतिमा कारिता श्रीबृहद्गच्छे (*) मेरुकल्पतरुकल्पपूज्यश्री बुद्धिसागरसूरिविनेयानां श्रीअभयदेवसूरीणां शिष्यैः श्रीजिनभद्रसूरिभिः प्रतिष्ठित।।
५. अरिष्टनेमि की प्रतिमा का लेख, नेमिनाथ जिनालय, कुंभारिया, आ०अ० कु०, परिशिष्ट, लेखांक १. ६. विमलवसही, आबू, अ० प्रा० जै०ले०सं०, (आबू-भाग-२) लेखांक ५३. ७. रेसिपथ का मन्दिर, कुंभारिया, आ० अ० कु., परिशिष्ट, लेखांक ३. ८. नेमिनाथ का मन्दिर, कुंभारिया, आ० अ० कु., परिशिष्ट, लेखांक ७.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org