________________
२. अध्यात्मबिन्दुविवरणगतान्यवतरणानि अध्यात्मविद्या विद्यानाम् [भगवद्गीता १०.३२] नित्यं सत्त्वमसत्त्व वा [प्रमाणवा० ३.३४]
१७
एको भावस्तत्त्वतो येन [ ] ३१ कषादिषु यथाविध्यनु [पा० ३.४.४६] १ कारणानुविधायि कार्यम् [ ] २० क्षीणे रागादिसन्ताने [ ] २५ चरण-करणप्पहाणा [सन्मतिप्र. ३.६७] ९ जइ जिणमयं पवज्जह [ ] १२ जायते अस्ति विपरिणमते [निरुक्त १.२] २२ जाव णं एस जीवे चलइ [ ] ३ जीवादिसद्दहणं [समयसार गा० ११५] ३२ जीवो भवेन्नैव यदा शरीरं [ ] १९ जो दु कलुसोवओगो [ ] २४ तद् ज्ञानमेव न भवति [ ] २८ तद्भावः परिणामः [तत्त्वार्थ सू० ५.४१] ४ तात्स्थ्यात् तदुपचारः [ ] १९ थूलंथूलं थूलं थूलसुहुमं [ ] २९ दर्शनमात्मविनिश्चिति [ ] ३२ दीपप्रभामणिभ्रान्ति [ ] ८ दीपोऽपवरकस्यान्त [ ] ७ दूरे प्रभाद्वयं दृष्ट्वा [ ] ७ द्रव्याश्रितो निश्चयः [ ] ५ नरयगइगमणपडिहत्थएण [उपदेशमाला १०३] २ न लभ्यते मणिर्दीप [ ] ७ न हि स्वतोऽसती शक्तिः [ ] ४ निच्छयमालंबंता [ओघनियुक्ति गा. ७६१] ९
निर्विशेषं हि सामान्य [श्लोवा. आकृति
१०] ३६ परिणामः स्वयमात्मा [ ] २७ पिहिते गर्भागारे [ ] १५ प्रकृतिस्थित्यनुभाग-[तत्त्वार्थसू० ८.४] १७ प्राधान्येन व्यपदेशा भवन्ति [ ] १८ बाला मामियमिच्छती [ ] ३१ । भावो विवक्षितक्रिया- [ ] १६ - भिद्यते हृदयग्रन्थि [मुण्डकोप० २.२.८] ३० भूतस्य भाविनो वा भावस्य [ ] १६ मणिप्रदीपप्रभयोः [प्रमाणवा० २.५७] ७ मोहणकम्मसुदया [समयसार १.६८] २० मोहं विजित्य करणानि [ ] २० यत्तु तदर्थवियुक्तं [ ] १५ यद् वस्तुनोऽभिधानं [ ] १५ यः परिणमति स कर्ता [ ] २७ वक्त्रं पूर्णशशाङ्ककान्त [ ] १९ व्यापकं तदतन्निष्ठम् [ ] २३ सकषायत्वाज्जीवः [तत्त्वार्थसू० ८.२] १६ समूलाकृतजीवेषु [पा० ३.४.३६] १ सर्वे भावाः सर्वजीवैः प्राप्तपूर्वा [ ] ३२ सव्वजोवाण पि अ णं [नंदिसुत्त सु० ७७] ३०
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org