________________
९३. जणचिंतापव्वं
अह तत्थ वरुज्जाणे, महिन्दउदए ठियस्स रामस्स । तण्हाइया पवत्ता, दरिसणकङ्खी पया सव्वा ॥१॥ एत्थन्तरंमि सीया, सुहासणत्थस्स पउमनाहस्स । साहेइ विम्हियमई, फुरमाणं दाहिणं चक्टुं ॥२॥ चिन्तेइ तो मणेणं, कस्स वि दुक्खस्स आगमं एयं । चक्टुं साहेइ धुवं, पुणो पुणो विप्फुरन्तं मे ॥३॥ एक्केण न संतुट्टो, जं पत्ता सायरन्तरे दुक्खं । दिव्वो अहेउयअरी, किं परमं काहिई अन्नं ? ॥४॥ भणिया भाणुमईए, किं व विसायं गया जणयधूए !? । जं जेण पावियव्वं, तं सो अणुहवइ सुह-दुक्खं ॥५॥ गुणमाला भणइ तओ, किं व कयाए इहं वियक्काए । विरएहि महापूयं, जिणवरभवणाण विदेहि ! ॥६॥ तो ते होही सन्ती, संजम-तव-नियम-सीलकलियाए । जिणभत्तिभावियाए, साहूणं वन्दणपराए ॥७॥ भणिऊण एवमेयं, जणयसुया भणइ कञ्चुइं एत्तो । भद्दकलसं ति नामं, आणवइ इमेण अत्थेणं ॥८॥ होऊण अप्पमत्तो, पइदियहं देहि उत्तमं दाणं । लोगो वि कुणउ सव्वो, जिणवरपूयाभिसेयाई ॥९॥ सो एव भणियमेत्तो, दाणं दाऊण गयवरारूढो । घोसेइ नयरमझे, जं भणियं जणयधूयाए ॥१०॥ इह पुरीवरीए लोगो, होऊणं सील-संजमुज्जुत्तो । कुणउ जिणचेइयाणं, अहिसेयादी महापूयं ॥११॥ सोऊण वयणमेयं, जणेण सिग्धं जिणिन्दभवणाई । उवसोहियाइ एत्तो, सव्वुवगरणहि रम्माइं ॥१२॥
॥ ९३. जनचिन्तापर्वम् ॥
अथ तत्र वरोद्याने महेन्द्रोदये स्थितस्य रामस्य । तृष्णायिता प्रवृत्ता दर्शनकाक्षी प्रजा सर्वा ॥१॥ अत्रान्तरे सीता सुखासनस्थस्य पद्मनाभस्य । कथयति विस्मितमती स्फुरमाणं दक्षिणं चक्षुः ॥२।। चिन्तयति तदा मनसा कस्यापि दुखस्यागममेतत् । चक्षुः कथयति ध्रुवं पुनः पुन विस्फरन्मे ॥३॥ एकेन न संतुष्टो यत्प्राप्ता सागरान्तरे दुःखम् । दिव्योऽहेतुकारिः किं परमं करिष्यत्यन्यम् ? ॥४॥ भणिता भानुमत्या किं वा विषादं गता जनकदुहित ! । यद्येन प्राप्तव्यं तत्सोऽनुभवति सुख-दुःखम् ॥५॥ गुणमाला भणति ततः किंवा कृतेनेह वितर्केन । विरचय महापूजां जिनवरभवनानां वैदेहे ! ॥६॥ तदा ते भविष्यति शान्तिः संयम-तपोनियम शीलकलितायाः । जिनभक्तिभावितायाः साधुनां वन्दनपरायाः ॥७॥ भणित्वैवमेतज्जनकसुता भणति कञ्चुकिमितः । भद्रकलशमिति नामाज्ञापयत्यनेनार्थेन ॥८॥ भूत्वाऽप्रमत्तः प्रतिदिवसं देहयुत्तमं दानम् । लोकोऽपि करोतु सर्वो जिनवरपूजाभिषेकादयः ॥९॥ स एवं भणितमात्रो दानं दत्वा गजवरारुढः । घोषयति नगरमध्ये यद्भणितं जनकदुहिता ॥१०॥ इह पुरवर्यां लोको भूत्वा शील-संयमोद्यतः । करोतु जिनचैत्यानामभिषेकादयो महापूजाम् ॥११॥ श्रुत्वा वचनमेतज्जनेन शीघ्रं जिनेन्द्रभवनानि । उपशोधितानीतः सर्वोपकरणै रम्यानि ॥१२॥ १.०मणा फुरमाणं दाहिणं अच्छि-प्रत्य० । २. अच्छि सा०-प्रत्य० ।
Jain Education Interational
For Personal & Private Use Only
www.janeibrary.org