________________
५७२
पउमचरियं अह सो ताण पहावं, सुणिऊणं सावओ विसण्णमणो । निन्दइ निययसहावं, पच्छातावेण डज्झन्तो ॥२५॥ धिद्धि त्ति मूढभावो, अहयं सम्मत्तदंसणविहूणो । अविदियधम्माधम्मो, मिच्छत्तो नत्थि मम सरिसो ॥२६॥ अब्भुट्ठाणं काउं, न वन्दिया जं मए मुणिवरा ते । तं अज्ज वि दहइ मणो, जं चिय न य तप्पिया विहिणा ॥२७॥ दट्ठण साहुरूवं, जो न चयइ आसणं तु सयराहं । जो अवमण्णइ य गुरुं, सो मिच्छत्तो मुणेयव्वो ॥२८॥ ताव च्चिय हयहिययं, डज्झिहिइ महं इमं खलसहावं । जाव न वि वन्दिया ते, गन्तूण सुसाहवो सव्वे ॥२९॥ अह सो तग्गयमणसो, नाऊणं कत्तिगी समासन्ने । जिणवन्दणाए सेट्ठी, उच्चलि ओ धणयसमविभवो ॥३०॥ रह-गय-तुरङ्गमेहि, पाइक्कसएहि परिमिओ सेट्ठी । पत्तो सत्तरिसिपयं, कत्तिगिमलसत्तमीए उ ॥३१॥ सो उत्तमसम्मत्तो, मुणीण काऊण वन्दणविहाणं । विरएइ महापूयं, तत्थुद्देसम्मि कुसुमेहिं ॥३२॥ नड-नट्ट-छत्त-चारण-पणच्चिउग्गीयमङ्गलरावं । सत्तरिसियासमपयं, सग्गसरिच्छं कयं रम्मं ॥३३॥ सत्तुग्घकुमारो वि य, सुणिऊणं मुणिवराण वित्तन्तं । जणणीए समं महुरं, संपत्तो परियणापुण्णो ॥३४॥ साहूण वन्दणं सो, काऊणाऽऽवासिओ तर्हि ठाणे विउलं करेइ पूयं, पडुपडह-मुइङ्गसद्दालं ॥३५॥ साहू समत्तनियमा, भणिया सत्तुग्घरायपुत्तेणं । मज्झ घराओ भिक्खं, गिण्हह तिव्वाणुकम्पाए ॥३६॥ समणुत्तमेण भणिओ, नवरड् ! कयकारिओ पयत्तेणं । न य कप्पइ आहारो, साहूण विसुद्धसीलाणं ॥३७॥ अकया अकारिया वि य, मणसाऽणणुमोइया य जा भिक्खा । सा कप्पइ समणाणं, धम्मधुरं उव्वहन्ताणं ॥३८॥ अथ स तेषां प्रभावं श्रुत्वा श्रावको विषण्णमनाः । निन्दति निजस्वभावं पश्चात्तापेन दहन् ॥२५॥ धिग्धिगिति मूढभावोऽहं सम्यक्त्वदर्शनविहीनः । अविदितधर्माधर्मो मिथ्यात्वो नास्ति मम सदृशः ॥२६।। अभ्युत्थानं कृत्वा न वन्दिता यन्मया मुनिवरास्ते । तमद्यापि दहति मनो यदेव न च तर्पिता विधिना ॥२७॥ दृष्ट्वा साधुरुपं यो न त्यजत्यासनं तु शीघ्रम् । योऽवमन्यते च गुरुं स मिथ्यात्वो मुणितव्यः ॥२८॥ तावदेव हतहृदयं घक्ष्यति ममेदं खलस्वभावम् । यावन्नापि वन्दितास्ते गत्वा सुसाधवः सर्वे ॥२९॥ अथ स तद्गतमना ज्ञात्वा कार्तिकी समासन्ने । जिनवन्दनायां श्रेष्ठ्युच्चलितो धनदसमविभवः ॥३०॥ रथ-गज-तुरङ्गमैः पादातिशतैः परिमितः श्रेष्ठी: । प्राप्तः सप्तर्षिपदं कार्तिकीमलसप्तम्यां तु ॥३१॥ स उत्तमसम्यक्त्वो मुनीनां कृत्वा वन्दनविधानम् । विरचयति महापूजां तत्रोद्देशे कुसुमैः ॥३२॥ नट-नाट्य-छत्र-चारण प्रणतितोद्गीतमङ्गलारावम् । सप्ताश्रमपदं स्वर्गसदृशं कृतं रम्यम् ॥३३॥ शत्रुघ्नकुमारोऽपि च श्रुत्वा मुनिवराणां वृत्तान्तम् । जनन्या समं मथुरां संप्राप्तः परिजनापूर्णः ॥३४॥ साधूनां वन्दनं स कृत्वाऽऽवासितस्तत्र स्थाने । विपुलां करोति पूजां पटुपटहमृदङ्गशब्दवतीम् ॥३५॥ साधवः समाप्तनियमा भणिताः शत्रुघ्नराजपुत्रेण । मम गृहाद्भिक्षां गृह्णीत तीव्रानुकम्पया ॥३६।। श्रमणोत्तमेन भणितो नरपते ! कृतकारितः प्रयत्नेन ।। न च कल्पत आहार: साधूनां विशुद्धशीलानाम् ॥३७॥ अकृताऽकारिताऽपि च मनसाऽननुमोदिता च या भिक्षा । सा कल्पते श्रमणानां धर्मधूरामुद्वहताम् ॥३८॥ १. काउं जं ण मए वंदिया मुणिवरा ते । अज्ज वि तं डहइ मणो ज च्चिय न-प्रत्य० । २. ०ओ णिवइसम०-प्रत्य० । ३. काऊण वंदणं सो, साहूणा550-प्रत्य।
Jain Education Interational
For Personal & Private Use Only
www.janeibrary.org