________________
बलदेवमुणिदाणपसंसाविहाणपव्वं - ११६ / १-१७
गेण्हित्तु वराहारं, राया पउमस्स मुइयसव्वङ्गो । खीराइसुसंपुण्णं, आहारं देइ परितुट्ठो ॥१२॥ सद्धाइगुणसमग्गं, दायारं जाणिऊण सुरपवरा । मुञ्चन्ति रयणवुट्ठि, गन्धोदयसुरभिकुसुमजुयं ॥१३॥ घुटुं च अहो दाणं, गयणयले दुन्दुही तओ पहया । देवेहि अच्छराहि य, पवत्तियं गीयगन्धव्वं ॥१४॥ एवं कमेण पत्ते, पारणए नरवईण पउमाभो । पणओ भावियमइणा, परिअणसहिएण पुणरुत्तं ॥१५॥ पूया सुरेहिं पत्तो, साहूण अणुव्वयाई दिन्नाई । जाओ विसुद्धभावो, पडिणन्दी जिणमयाणुओ ॥ १६ ॥ रामो वि समयसंगय-सीलङ्गसहस्सणेयजोगधरो । विहरइ विमलसरीरो, बीओ य दिवायरो समुज्जोयन्तो ॥१७॥ ॥ इइ पउमचरिए दाणपसंसाविहाणं नाम सोलसुत्तरसयं पव्वं समत्तं ॥
गृहीत्वा वराहारं राजा पद्माय मुदितसर्वाङ्गः । क्षीरादिसुसंपूर्णमाहारं ददाति परितुष्टः ॥ १२॥ श्रद्धादिगुणसमग्रं दातारं ज्ञात्वा सुरप्रवराः । मुञ्चन्ति रत्नवृष्टि गन्धोदक-सुरभिकुसुमयुतम् ॥१३॥ घृष्टं चाहो दानं गगनतले दुन्दुभिस्ततः प्रहता । देवैरप्सरोभिश्च प्रवर्तितं गीतगान्धर्वम् ॥१४॥ एवं क्रमेण प्राप्ते पारणके नरपतिना पद्माभः । प्रणतो भावितमतिना परिजनसहितेन पुनरुक्तम् ॥१५॥ पूजा सुरैः प्राप्तः साधुनाऽणुव्रतानि दत्तानि । जातो विशुद्धभावः प्रतिनन्दी जिनमतानुरतः ॥१६॥ रामोऽपि समयसंगतशीलाङ्गसहस्रानेकयोगधरः । विहरति विमलशरीरो द्वितीय श्च दिवाकरः समुद्योतयन् ॥१७॥ ॥ इति पद्मचरिते दानप्रशंसाविधानं नाम षोडशोत्तरशतं पर्वं समाप्तम् ॥
१. ०स्स सुद्धसंवेगो । खी० - प्रत्य० । २. पत्तो, पा० मु०, दत्ते, पा० - प्रत्य० ।
Jain Education International
For Personal & Private Use Only
७०५
www.jainelibrary.org