________________
८९. महुरानिवेसपव्वं
अह अन्नया कयाई, विहरन्ता मुणिवरा गयणगामी । महुरापुरि कमेणं, सत्त जणा चेव अणुपत्ता ॥१॥ सुरमंतो सिरिमंतो, सिरितिल ओ सव्वसुन्दरो चेव । जयमन्तोऽणिलललिओ, अवरो वि य हवइ जयमित्तो ॥२॥ सिरिनन्दणस्स एए, सत्त वि धरणीए कुच्छिसंभूया। जाया नरवइपुत्ता, महापुरे सुरकुमारसमा ॥३॥ पीर्तिकरस्स एए, मुणिस्स दट्टण सुरवरागमणं । पियरेण सह विउद्धा, सव्वे धम्मुज्जया जाया ॥४॥ सो एगमासजायं, ठविऊणं डहरयं सुयं रज्जे । पव्वइओ सुयसहिओ, राया पीतिकरसयासे ॥५॥ केवललद्धाइसओ, काले सिरिनन्दणो गओ सिद्धि । इयरे वि सत्त रिसिया, कमेण महुरापुरिं पत्ता ॥६॥ ताव च्चिय घणकालो, समागओ मेहमुक्त जलनिवहो । जोगं लएन्ति साहू, सत्त वि ते तीए नयरीए ॥७॥ सा ताण पभावेणं, नट्ठा मारी सुराहिवपउत्ता । पुहई वि सलिलसित्ता, नवसाससमाउला जाया ॥८॥ महुरा देसेण समं, रोगविमुक्का तओ समणुजाया । पुण्डुच्छवाडपउरा, अकिट्ठसस्सेण सुसमिद्धा ॥९॥ बारसविहेण जुत्ता, तवेण ते मुणिवरा गयणगामी । पोयणविजयपुराइसु, काऊणं पारणं एन्ति ॥१०॥ अह अन्नया कयाई, साहू मज्झण्हदेसयालम्मि । उप्पइय नहयलेणं, साएयपुरिं गया सव्वे ॥११॥
|| ८९. मथुरानिवेशपर्वम्
अथान्यदा कदाचिद्विहरन्तो मुनिवरा गगनगामिनः । मथुरापुरि क्रमेण सप्त जना एवानुप्राप्ताः ॥१॥ सुरमंत्रः श्रीमन्त्रः श्रीतिलकः सर्वसुन्दर एव । जयमन्त्रोऽनिलललितोऽपरोऽपि च भवति जयमित्रः ॥२॥ श्रीनन्दनस्यैते सप्ताऽपि गृहिण्याः कुक्षिसंभूताः । जाता नरपतिपुत्रा महापुरे सुरकुमारसमाः ॥३॥ प्रीतिकरस्य एते मुने दृष्ट्वा सुरवरागमनम् । पित्रा सह विबुद्धा सर्वे धर्मोद्यता जाताः ॥४॥ स एकमासजातं स्थापयित्वा लघुकं सुतं राज्ये । प्रव्रजितः सुतसहितो राजा प्रीतिकरसकाशे ॥५॥ केवललब्धातिशयः काले श्रीनन्दनो गतः सिद्धिम् । इतरेऽपि सप्तर्षयः क्रमेण मथुरापुरि प्राप्ताः ॥६॥ तावदेव घनकालः समागतो मेघमुक्तजलनिवहः । योगं लान्ति साधवः सप्ताऽपि ते तस्यां नगर्याम् ॥७॥ सा तेषां प्रभावेन नष्टय मारी सुराधिपप्रयुक्ता । पृथिव्यपि सलिलसिक्ता नवशस्यसमाकूला जाता ॥८॥ मथुरा देशेन समं रोगविमुक्ता ततः समनुजाता । पुण्ड्रेक्षुवाटप्रचूराऽकृष्टशस्येन सुसमृद्धा ।।९।। द्वादशविधेन युक्तास्तपसा ते मुनिवरा गगनगामिनः । पोतनविजयपुरादिषु कृत्वा पारणकमायान्ति ॥१०॥ अथान्यदा कदाचित्साधवो मध्याह्नदेशकाले । उत्पत्य नभस्तलेन साकेतपुरं गताः सर्वे ॥११॥ १.०व संपत्ता-प्रत्य० । २. सिरिनिलओ-प्रत्य० । सिरिनिवओ-मु० । ३. पहापुरे-प्रत्य० । ४. रिसया-प्रत्य० । ५. ०क्कसलिलोहो-प्रत्य० । ६. वि सेलस्स हेटुम्मि-मु०।
Jain Education Interational
For Personal & Private Use Only
www.jainelibrary.org