________________
कल्लाणमित्तदेवागमणंपव्वं -११३/१२-३६
६९५ दट्ठण सुरबलं तं, भीया विज्जाहरा वियलियत्था । नासेन्ति एक्कमेक्कं, लङ्घन्ता नियर्यपुरिहुत्ता ॥२५॥ पत्ता निययपुरं ते जंपन्ति बिहीसणस्स कह वयणं । पेच्छामो गयलज्जा, विभग्गमाणा खलसहावा? ॥२६॥ अह ते इन्दइतणया, सुन्दसुया चेव जायसंवेगा। रइवेगस्स सयासे, मुणिस्स दिक्खं चिय पवन्ना ॥२७॥ सत्तुभयम्मि ववगए, सुरपवरा तस्स सन्नियासम्मि । जणयन्ति सुक्खरुक्खं, रामस्स पबोहणटुम्मि ॥२८॥ वसहकलेवरजुत्तं, सीरं काऊण तत्थ य जडाऊ । उच्छहइ वाहिउँ जे, पक्खिर य बीयसंघायं ॥२९॥ रोवइ य पउमसण्ड, सिलायले पाणिएण सिञ्चन्तो । पुणरवि चक्कारूढो, पीलइ सिकया जडाउसुरो ॥३०॥ एयाणि य अन्नाणि य, अत्थविरुद्धाइ तत्थ कज्जाइं । कुणमाणा सुरपवरा, ते पुच्छइ हलहरो दो वि ॥३१॥ भो भो ! सुक्खतरुवरं, किं सिञ्चसि मूढ ! सलिलनिवहेणं । वसहकलेवरजुत्तं, सीरं नासेसि बिज्जसमं ॥३२॥ सलिले मन्थिज्जन्ते, सु१ वि ण य मूढ होइ णवणीयं । सिकयाए पीलियाए, कत्तो च्चिय जायए तेल्लं ॥३३॥ न य होइ कज्जसिद्धी, एव कुणन्ताण मोहगहियाणं । जायइ सरीरखेओ, नवरं विवरीयबुद्धीणं ॥३४॥ तं भणइ कयन्तसुरो, तुहमवि जीवेण वज्जियं देहं । कह वहसि अपरितन्तो, नेहमहामोहगहगहिओ ? ॥३५॥ तं लक्खणस्स देहं, अवगृहेऊण भणइ पउमाभो । किं सिरिहरं दुगुंछसि, अमङ्गलं चेव कुणमाणो ? ॥३६॥
दृष्ट्वा सुरबलं तद्भीता विद्याधरा विगलितार्थाः । नश्यन्त्येकमेकं लड्ययन्तो निजपूर्याभिमुखाः ॥२५|| प्राप्ता निजपुरं ते जल्पन्ति बिभीषणस्य कथं वदनम् । पश्यामो गतलज्जा विभग्नमनाः खलस्वभावाः ? ॥२६।। अथ ते इन्द्रजीत्तनयाः सुन्दसुता एव जातसंवेगाः । रतिवेगस्य सकाशे मुनेर्दिक्षामेव प्रपन्नाः ॥२७॥ शत्रुभये व्यपगते सुरप्रवरौ तस्य संनिकाशे । जनयतः शुष्कवृक्षं रामस्य प्रबोधनार्थे ॥२८॥ वृषभक्लेवरयुक्तं सीरं कृत्वा तत्र च जटायुः । उत्सहति वाहयितुं ये प्रविकीरति च बीजसंघातम् ॥२९|| रोपयति च पद्मखण्डं शिलातले पानीयेन सिञ्चन्न् । पुनरपि चक्रारुढ: पीडयति सिक्ता जटायुसुरः ॥३०॥ एतानि चान्यानि चार्थविरुद्धानि तत्र कार्याणि । क्रियमाणौ सुरप्रवरौ तौ पृच्छति हलधरो द्वावपि ॥३१॥ भो! भो ! शुष्कतरुवरं किं सिञचसि मूढ ! सलिलनिवहेन । वृषभक्लेवरयुक्तं सीरं नाशयसि बीजसमम् ॥३२॥ सलिले मथ्यमाने सुष्टुरपि न मूढ ! भवति नवनीतम् । सिक्थायां पिलीतायां कुत एव जायते तैलम् ॥३३।। न च भवति कार्यसिद्धिरेव कुर्वतां मोहगृहीतानाम् । जायते शरीरखेदो नवरं विपरितबुद्धीनाम् ॥३४॥ तं भणति कृतान्तसुरस्त्वमपि जीवेन वर्जितं देहम् । कथं वहस्यपरित्रान्तो स्नेहमहामोहगृहीतः ? ॥३५।। तल्लक्ष्मणस्य देहमालिङ्ग्य भणति पद्माभः । किं श्रीगृहं जुगुप्सस्यमङ्गलमेव क्रियमाणः ? ॥३६।।
१. यपुरहु-प्रत्य० । २. जडागी-प्रत्य० । ३. ०रई वी०-प्रत्य० । ४. रोयति-प्रत्य० । ५. जडागिसु०-प्रत्य० । ६. विहूणाई त०-प्रत्य० । ७. य तुम्ह क०-प्रत्य०।
Jain Education Interational
For Personal & Private Use Only
www.jainelibrary.org