________________
श्री - सिद्धसेन - विरचित - ग्रन्थस्थ - वृत्तानाम् अकारादि सूची
अनुष्टुभ् — न्या० - १ - ३२; द्वा० - १०.१ -३४, १२.१-३२, १३.१ ३२, १४.१ -३२, १५.१-३१, १६.१-३२, १७.१ -३२, १८.१-३२, १९.१-३१, २०.१ - ३२.
अपरवक्त्र - द्वा० - ४.३२.
आर्या- द्वा०-८.१-३६; सम्मइ०१.१-५४, २.१-४३, ३.१-७०.
इन्द्रवज्रा -- द्वा०-५.१६, ५.२५.
उपजाति - द्वा० - १.१, १.३, ५.१-५, ५.७-१५, ५.१७-२३, ५.२६-३०.
उपेन्द्रवज्रा - द्वा०- १.२, १.४-३१, ५.६, ५.२४.
पुष्पिताग्रा - द्वा० - ५.३२.
पृथ्वी - द्वा० - २.३२, ३.१-३१, ११.१, ११.१७-१८, ११.२७.
-
Jain Education International
भुजंगप्रयातम् - द्वा० - २१.१-३२.
मन्दाक्रान्ता - द्वा० - ५.३१, ११.९. वसन्ततिलका - द्वा० - २.१-३१, ७.१३१, ११.२-४, ११.११.
वंशस्थ - द्वा० - ६.२-३०. वियोगिनी - द्वा० - ४.१-३१, ६.१.
शार्दूलविक्रीडितम् - द्वा० - ११.५, ११.१२, ११.१५-१६, ११.२५-२६, २१.३३.
११.२१,
शिखरिणी - द्वा०- १.३२, ११.२०, ११,२२-२३, ११.२८.
शोभा - द्वा० - ११.७, ११.१३.
स्रग्धरा - द्वा० - ११.६, ११.८, ११.१४, ११.१९.
हरिणी - द्वा० - ३.३२, ७.३२, ११-१०, ११.२४.
NOTE : As to the metre of the Vedavāda-dvātrimsikā, it imitates the metrical pattern of the Svetasvataropanisad. The syllables in each line vary from 10 to 12: generally it is the pattern of eleven syllables in a line. It is the Tristubh metre with minor variations. In this connection compare also the Vāmanasūkta.
For Personal & Private Use Only
www.jainelibrary.org