________________
सिद्धसेन - प्रशस्तिः
भण्णइ एगतेणं अम्हाणं कम्मवाय णो इट्ठो । ण यणो सहाववाओ सुअकेवलिणा जओ मणिअं ।। १०४७ ॥ आयरियसिद्धसेणेण सम्मईए पइट्ठिअजसेणं ।
दूसमणिसादिवागरकप्पत्तणओ तदक्खेणं ।। १०४८ ।। 1)
जगत्प्रसिद्ध बोधस्य वृषभस्येव निस्तुषाः । बोधयन्ति सतां बुद्धिं सिद्धसेनस्य सूक्तयः ॥ ३० ॥
*
कवयः सिद्धसेनाद्या वयं च कवयो मताः ।
मणयः पद्मरागाद्या ननु काचो ऽपि मेचकः ॥ ३९ ॥
प्रतिभाविशेषदिं स
*
प्रवादिकरियूथानां केसरी नयकेसरः । सिद्धसेनकविजयाद्विकल्पनखराङ्करः ।। ४२ ॥
चतुरर्तेयं मैंरेंदु जग
तिथिं विरचिसि कवींद्रसमितिगें कविता - ।
नुतरेंनिसिदरतें सिद्धसेनाचार्यर् ॥
Jain Education International
*
क्व सिद्धसेनस्तुतयो महार्था अशिक्षितालापकला क्व चैषा ।
For Personal & Private Use Only
2)
3)
4)
www.jainelibrary.org