________________
सम्म सुत्तं, २
सिद्धत्तणेण य पुणो उप्पण्णो एस अत्यपज्जाओ । केवलभावं तु पडुच्च केवलं दाइयं सुत्ते । ॥ ३६॥ जीवो अणाइणिहणो केवलणाणं तु साइयमणंतं । इ थोरम्म 2 विसेसे कह जीवो केवलं होइ ॥ ३७ ॥ तम्हा अण्णो जीवो अण् णाणाइपज्जवा तस्स । उवसमियाईलक्खणविसेसओ केइ उ इच्छंति ॥ ३८ ॥ अह पुण पुव्वपत्तो अत्थो एगंतपक्खपडिसेहे । तह वि उयाहरणमिणं ति हेउपडिजोयणं वोच्छं ॥ ३९ ॥ जह कोइ सट्टिवरिसो तीसइवरिसो णराहिवो जाओ 4 । उभयत्थ जायसो वरिसविभागं 5 विसेसेइ ॥ ४० ॥ एवं जीवद्दव्वं 'अणाइणिहणमविसेसियं जम्हा । रायसरिसो उ केवलिपज्जाओ तस्स सविसेसो ॥ ४१ ॥ जीवो अणाइणिहणो जीव त्ति य नियमओ ण दत्तव्वो । जं पुरिसाउयजीवो देवाउयजीवियविसिट्ठी ॥ ४२ ॥ संखेज्जमसंखेज्जं अनंतकप्पं च केवलं गाणं । तह रागदोसमोहा अण्णे वि य जीवपज्जाया ॥ ४३ ॥ [ जीवकंडयं संमत्तं ॥ २ ॥ 7 ]
1 ) B समये for सुत्ते.
2 ) B घोरं मि.
3) B केवि .
5) B वासविभागं. 6) B जीवद्दविअं, 7) From B.
Jain Education International
For Personal & Private Use Only
181
4) B जोउ.
www.jainelibrary.org