________________
आरासणा]
[११ आसपालभार्या आसिणि पुत्र लिंबदेव हरिपाल तथा धरणिग भार्या..... .... .... ... ... ... ...ऊदा भार्या पाल्हणदेविप्रभृतिकुटुंबसहितेन श्रीमुनिसुव्रतस्वामिबिंब अश्वावबोधसमलिकाविहारतीर्थोद्धारसहितं कारितं ।। मंगलमहाश्रीः॥
[३२] संवत् १३३८ वर्षे ज्येष्ठ सुदि १४ श्रीनेमिनाथचेत्ये बृहद्गच्छीय श्रीरत्नप्रभसरिशिष्य श्रीहरिभद्रसूरिशिष्यैः श्रीपरमानंदमूरिभिः प्रतिष्ठितं प्राग्वाटज्ञातीय श्रे० शरणदेवभार्या सुहडदेवी तत्पुत्र श्रीवीरचंद्रभार्या सुषमिणीपुत्र पुनाभार्या सोहगदेवी आंबडभार्या अभयसिरिपुत्र बीजा खेता रावणभार्या हीरूपुत्र बोडसिंहभार्या जयतलदेवीप्रभृतिस्त्रकुटुंबसहितैः रावणपुत्रैः स्वकीयसर्वजनानां श्रेयोऽथ श्रीवासुपूज्य [ देवं ] देवकुलिकासहितं प्रतिष्ठापितं च ॥
[३३] संवत् १३३८ वर्षे ज्येष्ठ सुदि १४ शुक्रे बृहद्गच्छीय અને બોધ અને સમલકાવિહાર તીર્થ વગેરેના આકારો રાતदेखा.)
૩૨ એ જ મદિરમાં મૂલનાયકની ડાબી બાજુએ આવેલી ભમતીમાં શ્રીવાસુપૂજ્ય સ્વામીની દેવકુલિકાની મૂર્તિના પદ્માસન ઉપરને લેખ.
૩૩ એ જ મંદિરમાં સં. ૧૩૩૫ ના લેખની નીચે આલેખાયેલ લેખ.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org