________________
[ अ. प्र. जे. ले. संदोहः
बहुदेवपुत्र्याः श्रे० मणिभद्रसलक्षणायाः श्रेयार्थं वासुपूज्यबिंबं कारापितं प्रतिष्ठितं श्रीधर्मघोषसूरिभिः |
६
[१९]
स्वस्तिश्री विक्रमसंवत् १२५९ [ वर्षे ] आषाढ सुदि २ शन श्रेष्ठ गोहडसुत श्रेष्ठिकुमारस्य श्रेयसे तत्पुत्र श्रेष्ठ - सज्जनेन संभवनाथबिंबं कारितं [ श्रीधर्मघोष ? ] सूरिभिश्च प्रतिष्ठितं ।।
30*
[ २० ]
संवत् १२७६ माघशुदि १३ खौ श्रेष्ठसलखणसुत .. प्रतिष्ठितं धर्मघोषसूरिभिः ॥
....
[PR]
[सं०] १२७६ अ ( आ ) पाढ सुदि बीज ( द्वितीया ) शनौ आरासणे मांडलिकसुरशंभुः श्रीधारावर्षा (र्ष ) देवविजय ( यि ) राज्ये महं बृहत् ग... प्रान्त... अ... श्रीकुमारसुत श्रे० सज्जनेन स्वश्रेयसे श्रीमत्सुमतिनाथबिंबं कारापितं ॥ छ || प्रतिष्टितं श्रीपद्म ( धर्म ) घोषसूरिभिः मंगलं महाश्रीः ॥ [ २२ ]
[सं०] १२७६ वर्षे अषाढ सुदि बीज ( द्वितीया ) आस
१८-२० એ જ મદિરમાંની મૂર્તિની બેઠક ઉપરના લેખ. ૨૧ એ જ મદિરની ભમતીમાંના લેખ.
૨૨ એ જ મદિરની ભમતીમાં સુવિધિનાથ ભની સ્મૃતિ
લેખ.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org