________________
वासा ]
[ ५५० ]
[] ० ||०|| सं० १५/३५ वर्षे मा० शु [ ० ]९ दिने प्राग्वाटज्ञातीय व्य० वेला भा० गुदठि सुतसांडा भा० गगादे पुत्रहीरा उदादिकुटुंबयुतेन श्रीकुंथुनाथबिंबं कारितं प्रति० तपाश्रीलक्ष्मीसागरसूरिभिः ॥
[ १८७
[ ५५१]
....
सं० १५।५२ वर्षे वैशाप शुदि ५ दिने वासावास्तव्य प्राग्वाटज्ञाति..... .. लाट पु० सा० मेरा भा० मे.... पुत्रभोजराजा ऊगडादिकुटुंबयुतेन श्रीवासुपूज्यविवं कारितं प्रतिष्टितं तपागच्छाधिराज श्री हेमविमलसूरिभिः ॥
....
[ ५५२ ] सं० १५५३ फा० शु० ५ शनौ.... ..भा[ ० ] डूंगर भा० देवी पुत्रसारंगयुतेन बिंबं नमिनाथे ( थस्य ) का० गोत्री सांडायोर्थ (थ) प्रति [ - ] श्रीतपागच्छे सूरिभिः ॥
Jain Education International
....
[ ५५३ ]
सं० १५५९ माह सु० १० ओसवालज्ञातौ वहुरागोत्रे मं० सामंत भा० सुरमादे पु० नगराज भा० नामलदे पु० जीवा सूजासहितेन स्वश्रेयसे श्रेयांसनाथबिंबं कारितं प्र० चैत्रगच्छे भ० श्रीभुवनकीर्तिसूरिभिः ॥
૫૫૦-૫૫૩ એ જ મદિરની ધતુની પાંચતીર્થી પરના લેખે,
For Personal & Private Use Only
www.jainelibrary.org