________________
अजारी ]
[१४७ [ ४१५ ] सं[.] १२४३ वैशाष सु[.] ६ बुधे श्रीनाणकीयगच्छे पं० आशा......पेथा सुत सा मणितीग श्रीमति सोसश्री कमलश्री अभयश्री मलयश्री... ...वीरबिंब कारितं श्रीवि(वीर )सूरिभिः प्रतिष्ठितं ॥ छ ।।
[४१६ ] संवत् १२५१ वैशाख शुदि ९ श्रीवच्छ भार्या मूहब तत्पुत्र आसदेव यशोदेव य[श चंद्र श्रीवच्छेन आत्मश्रेयोर्थ बिंबमकारि प्र. श्रीदेवाचार्यांयश्रीहेममूरिभिः॥
[४१७ ] सं[०] १२५८ फागुण सुदि १२ वटस्थानीय श्रे० जगदेव सुत श्रे. नाना आसल भार्या वाल्हेवि सूसिगी वाही पुत्र श्रीवच्छ पाल्हण अभयकुमार आंबड गुणधर पुत्रीरूपिणि सोखीकुमरी श्रे० नानाकेन भार्यावाल्ही श्रेयसे श्रीरु(ऋषभदेवबिंबमकारि प्रतिष्टितं श्रीसूरिभिः ॥
૪૧૫ એ જ મંદિરના ગૂઢમંડપમાં જમણે હાથ તરફ સમુખ ભાગની વિશીના પટવાળી મૂર્તિના પરિકરની ગાદી નીચેનો લેખ.
૪૧૬ એ જ મંદિરમાં એકતીથી શ્રી પાર્શ્વનાથસ્વામીની મૂર્તિ પરને લેખ.
- ૪૧૭ એ જ મંદિરની દેરી નં. ૩૫ માં મૂલનાયકચ્છની ગાદી પરનો લેખ.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org