________________
अजारी ]
[ १४५
सु (शु) दि १० पंउ श्री सुं । मी जेसिरि श्रीपार्श्वनाथविवं कारितं । श्रीमहेन्द्रसूरिप्रतिष्टितं ॥
[ ४०८ ]
सं[ - ] १२१३ वैशाप वदि ५ जोराउद्रग्रामे श्रावीसि
०
( विकाशि) वदेव्या श्रीजाल्योधरगच्छे ।
[ ४०९ ]
संवत् १२१७ ज्येष्ठ सु[]९ श्रीनाणकगच्छे देवरश्रावण आत्मश्रि ( ) योर्थं प्रतिमा कारिता || १ प्रतिष्ठिता श्री महेंद्रसूरिभिः ॥
[ ४१० ]
संवत् १२२२ ज्येष्ठ सुदि १० बुधे श्रीनाणकीय गच्छे योद्धानकीय जोगासुत बहरकनिमित्तं दोदकेन सेवक गोगा पोढा ऊधिग सहदेव थेहा पहुदेव जेठा जिगहा पूनदेव आसचंद्र कटुदेव ब्रह्मदेव समस्त कुटुंपो वो ) पेतेन पुनिग आंपकुआर शांतुक सहितेन श्रीमहावीरबिंबं कारापितं प्रतिष्ठितं श्री महेन्द्रसूरिभिः ॥ अइहवलज्रपर आविंगवणदिग नेहकि ना सांगा जिसदेव पमसिरि बहुदेवि ।।
४०८ એ જ મદિરમાં એકતીથી પરના લેખ. ૪૯. એ જ મંદિરમાં ત્રિતીથી શ્રીપા નાથસ્વામીની મૂર્તિ પરને! લેખ.
૪૧૦ એ મંદિરની ભમતીની દેરી ન. ૧૭ માં શ્રીપાનાથस्वाभीनी श्याम भृर्तिनी गाडी परतो सेम.
१०
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org