________________
तेलपुर-वीरवाडा ]
[९५ कलशगणे[ : ] सं[ • ] १९३५ वैसाष( शाख) सुद(दि) ५ दी(दि)ने श्रीसी(शिवसदनराज्ये सणवाडा॥
३३-तेलपुरग्रामस्थलेखः।
[२७६ ] सं[ 0] १५२१ माघ शु० १३ गुरौ तेलपुरे श्रीआदिनाथपरिकरः प्रतिष्टितः। तपाश्रीलक्ष्मीसागरसूरिभिः ।
३४-वीरवाडाग्रामस्थलेखाः ।
. [२७७ ] सं०[0] १४१० वर्षे श्रे० महणा भा० कपूरादे पु० जगमालेन भा० मुक्तादे पु० कडूया देल्हासमं वीरवाडाग्रामे श्रीमहावीरचैत्ये उद्धारः कारितः कछोलीवालगच्छे भ० श्रीनरचंद्रसूरिपटे ट्रे) श्रीरत्नप्रभसूरीणामुपदेशेन प्रतिष्टितः॥मंगलं। प्राग्वाटज्ञातीयः॥
[२७८ ] संवत १४७५ वर्षे माघ सुदि ११शनौ डीडिल ग्राम श्रीमहावीरगोष्ठिक श्रेष्ठिद्रोणीयासंताने प्राग्वाटज्ञातीय व्य०
૨૭૬ મૂળનાયક શ્રી આદિનાથસ્વામીના પરિકરના બન્ને કાઉસગિયા નીચે લેખ.
૨૭૭ મૂડ ના શ્રી મહાવીર સ્વામીના મંદિરમાં લેખ.
૨૭૮ મૂલનાયક શ્રી આદિનાથસ્વામીના મંદિરમાં ગૂઢમંડપમાં જમણે હાથ તરફના સ્તંભ પરનો લેખ, જે લેખના ઉપર આરસને ભંડાર નવો ચડાવી દીધો છે.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org