________________
८६]
[ अ. प्र. जै. ले. संदोह: सर्वाणंदमुरीणां पट्टे भ० श्रीगुणसागरसूरीणां पुण्यार्थ भ० श्रीविजयप्रभसूरिभिः श्रीअजितनाथप्रासादे देवकुलिका कारिता। शुभं भवतु श्रीसंघस्य ॥ छ ।
[ २४९ ] ... ...वर्षे वैशाष सुदि... ...शुक्र पूर्णिमापक्षीय द्वितीयशाषायां कच्छुलवालगच्छे श्रीभद्रेश्वरसूरिसंताने श्रीसर्वाणंदमुरीणां पट्टे श्रीगुणसागरसूरयः तत्पट्टे भ० श्रीविजयप्रभसूरीणामुपदेशेन श्रीअजितनाथप्रासादे वा० श्री... .. (वीसनड ?) पुण्यार्थ मु० उदयवर्द्धनेन देवकुलिका कारिता ।।
[२५० ] संवत् १६३४ वर्षे शाके १५०१ प्रवर्तमाने हिमंतऋतौ माग्गेशिर(र्ष मासे शुक्लपक्षे पंचम्यां तिथौ महारायश्रीमहाराजाधिराजः श्रीसुरतांणजी कुंअरश्रीराजसिंघजी विजयराज्ये श्रीसिरोहीनगरे श्रीचतुर्मुषप्रासाद[:] कारापित(तः) ॥श्री ।। श्रीसंघमुष्य सं० सीपा भा० सरूपदे पुत्र सं० आसपाल सं० वीरपाल सं० सचवीरा तत्पुत्र सं० मेहाजल आंबा चांपा केसव इसना जसवंत जइराज ॥
૨૪૮ શ્રી અજિતનાથ ભગ્ના મંદિરમાંની મુનિસુવ્રતસ્વામીની બાજુની દેરીનો લેખ.
૨૫૦ શ્રીચૌમુખજીના ત્રણ માળવાળા મંદિરના મૂલ ગભારાની સન્મુખની બહારની ચોકીની ભીંતમાને લેખ.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org