________________
८४]
[ अ. प्र. जै. ले. संदोहः प्राग्वाट ज्ञातीय वृद्धशाखीय सं। मेहाजल भार्या कल्याणदे सुत । सं। कमा भार्या केशरदे पुत्ररत्न सं। उदयभाणकेन श्रीआदिनाथबिंब कारापितं । प्रतिष्टितं च । तपागच्छीय भ। श्रीहीरविजयसूरि। भ। श्रीविजयसेनसरि भ। श्रीविजयतिलकसरि भ । श्रीविजयानन्दसूरिपट्टप्रभावक भ । श्रीविजयराजसूरिभिः। ३०-सिरोहीनगरस्थलेखाः।
[२४४ ] ॥ ॐ ॥ सं[0] १२२४ चैत्र वदि ५ ब्र(ब्रह्माणगच्छे आजडश्रेयसे जसदेवेन झयरु( ?) प्रतिमा कारिता
(वय्येना मागमा) धवलश्रेयसे जसदेवेन महावीरप्रतिमा कारिता।
(2ी त२३) पासदेवश्रेयसे जसदेवन नेमिप्रतिमा कारिता।
(मी त२३) [२४५] संवत् १४९१ वर्षे आषाढ सुदि ९ सोमवासरे पूर्णिमापक्षे भट्टारि(र)क श्रीश्रीरत्नप्रभसूरिस(रीश्व )र मूर्तिः॥
૨૪૪ શ્રીગેડી પાર્શ્વનાથજીના મંદિરમાં ધાતુની નાની ત્રણ પ્રતિમાઓનું ભેગું ત્રિગડું પરિકર સહિત છે તેના પર લેખ.
૨૪૫ શ્રી અજિતનાથ ભગ્ના મંદિરમાંની આચાર્ય મૂર્તિ પરને લેખ. (ચિન્તામણિ પાર્શ્વનાથ ભગવાનના ગભારાથી ડાબા
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org