________________
मेडा]
[ ७७ सुश्रावकेण भा० वीरणिपुत्र सा. नाल्हादिपरिवारसहितेन कारितं च। श्रीः॥
[२२७ ] सं० १५३७ वर्षे ज्ये०व० ८ शनौ व्य० काजा भार्या मधू सुतलाणाकेन भ्रा० हाजा हांसलदे स्वभा० बींतू प्र० कुटं(टुं)वयुतेन श्रीसुविधिनाथबिंब कारितं प्रतिष्टितं तपाश्रीलक्ष्मीसागरसूरिभिः॥ श्रीः॥
[२२८ ] संवत् १५५२ वर्षे वैशाष शु० ५ सोमे नांदिआग्रामवासि व्य० वाछा भार्या सुहासिणिपुत्र व्य० टील्हाकेन भा० रांभू सु० काजादिकुटंबयुतेन मातृमाता हमीरीप्रमुखश्रेयोर्थ श्रीआदिनाथविंबं का० प्र० तपागच्छाधिराजश्रीसुमतिसाधुसरिपट्टे श्रीहेमविमलसूरिभिः।
[२२९ ] (१) श्रीमहावीरजिनबिंब (३) श्रीधर्मनाथ ॥ (२) श्रीकुंथुनाथ
(४) श्रीशांतिनाथ ॥
२२७-२२८ मे मरिमा धातुनी ५ यता ५२नी से५.
૨૨૮ એ જ મંદિરમાં ગૂઢમંડપની જિનમૂર્તિઓ પરના सक्ष।.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org