________________
३८ ]
[ ११९ ]
|| ॐ पातु वः पार्श्वनाथ य (थोऽयं ) सकल (लैः ) सप्तभिः फणैः । भयानां नरकाणां च जगद्रक्षति संघकान् ॥ १ ॥
[ अ. प्र. जे. ले. संदोहः
संवत् १४११ वर्षे चैत्र वदि ६ बुधे अनुराधानक्षत्रे बृहद्गच्छीय श्रीदेवेन्द्रसूरीणां पट्टे श्रीजिनचंद्रसूरीणां समो.... .प्रभृतिपरिवारपरिवृतेन....
.... श्री पार्श्वनाथस्य देवकुलिका सपरिकरा जीरापल्लीयैः श्रीरामचंद्रसूरिभिः कारिता ।
यावद्भूमौ स्थिरो मेरुर्यावच्चंद्र दिवाकरौ । आकाशे तपतस्तावन्नंदताद्देवकुलिका ||
शुभं भवतु संघसमस्ताय ॥ छ ॥
[ १२० ]
|| ॐ || पातु वः पार्श्वनाथाय (थोऽयं) सकल (लैः) सप्तभिः फणैः । भयानां नरकाणां च जगद्रक्षति संघकान् ॥ १ ॥
संवत् १४९२ वर्षे .... यदि १ स्वाति नक्षत्रे बृहद्गच्छीय श्रीदेवेन्द्रसूरीणां पट्टे श्रीजिनचंद्रसूरिपट्टालंकारहारै: श्रीरामचंद्र सूरिभिरात्मश्रेयसे श्री पार्श्वनाथस्य भु(भ) वने श्री पार्श्वनाथस्य देवस्य देवकुलिका कारिता ।
૧૧૯ ઠેરી ન. ૪૮ની બારસાખ પરનેા લેખ. ૧૨૦ દેરી નં. ૪૦ ની બારશાખ પરના લેખ.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org