________________
मड़ार ]
[८]
सं० १५३५ वर्षे माघमासे श्रीश्रीमाली ज्ञा० ० गागा भा० गंगादेसुता गाईनाम्न्या श्रे० धनाभार्याया [:]सुत पूजा सूंटा सहिताया[:] स्वश्रेयसे श्रीकुंथुनाथबिंबं का० प्र० श्रीवृद्धतपापक्षे भट्टारक श्रीजिनरत्नसूरिभिः ।
[ ९० ]
सं० १५३५ वर्षे मा० शु० ५ दिने डीसावाल ज्ञा० मं० जूठा भा० अमकूसुत मं० भोजाकेन भ्रा० बडूआनिजभार्या मचकूसुत नाथादिकुटुंबयुतेन श्रीशांतिबिंबं कारितं प्र० श्रीलक्ष्मीसागरसूरिभिः ॥
[ ९९ ]
संवत १६२४ वर्षे फागुण शुदि ३ खौ वृद्धप्राग्वाटज्ञातीय श्रे० मगू भा० करमाईसुत श्रे० ठाकरेण भा० वाछीसुत सिधजी प्रमुख समस्त कुटुंबयुतेन कारितं श्रीआदिनाथबिबं प्रतिष्टितं श्रीमत्तपागच्छनायक श्री ५ हीरविजयसूरीन्द्रैश्विरं नंदतात् ||
सं[ ० ] १६५५ वर्षे .....
[ ९२]
८८-५०
૯૧
ઉપરના લેખ.
[ २९
.....नजी स० ...
એ જ મિંદરમાં ધાતુની પંચતીર્થી ઉપરના લેખ. એ જ મંદિરમાં મૂળ ગભારામાં ધાતુની પંચતીર્થી
Jain Education International
....
હર એ જ મદિરમાં ધાતુની એકલમૂર્ત્તિ ઉપરના લેખ.
For Personal & Private Use Only
www.jainelibrary.org