________________
प्रतिष्ठा - लेख - संग्रह : द्वितीयो विभागः
४३
प्रमुखकुटुम्बयतुया श्रीसंभवनाथबिंबं । श्रीपूर्णिमापक्षे श्रीपुण्यरत्नसूरि पट्टे श्रीसुमतिरत्नसूरीणामुपदेशेन प्रतिष्ठितं श्रेयोर्थं कारापितं श्रीरस्तु ।
(२०५) सुविधिनाथ - चतुर्विंशतिपट्टः
९. संवत् १५८८ वर्षे फागुण शुदि ८ बुधे श्रीश्रीमालज्ञातीय श्रे० चांगा भा० राणी पु० वीरा मांडण हरदास नासण सहिते नासण भा० नागलदे सु० हरषा हाथीकेन भा० लाछी सु० रीडा युतेन श्री स (सु) विधनाथ बिंबं कारितं श्रीआगमगच्छे श्रीसोमरत्नसूरिपट्टे श्रीशिवि (व) कुमारसूरिभिः । प्रतिष्ठितं बोरजा ग्रामे वास्तव्य शुभं भवतु
(२०६) पार्श्वनाथ - एकतीर्थी :
सं० १५९१ आषाढ वदि १ सा० पालचंद श्रीपार्श्वनाथबिंबं । ( २०७ ) शान्तिनाथ- पञ्चतीर्थी :
॥ सं० १५९८ वर्षे वै० शु० ५ गुरौ श्रीऊकेशवंशे लोढागोत्रे । सा० डाहा भार्या नानूं । पुत्र भवानीदास भार्या भरमादे श्राविकया । श्री शान्तिनाथ । बिंबं । का० प्र० श्रीविजयदानसूरिभिः श्रीरस्तु । श्री
(२०८) आदिनाथ -पञ्चतीर्थी:
॥ संवत् १५९८ वर्षे वैशाख सु० ५ बुधे श्रीऊकेशवंशे । लोढागोत्रे । सा० डाहा भार्या नानूं पुत्र सा० भवानीदास । भार्या भरमादे श्राविकया श्रीआदिनाथबिंबं कारितं प्रतिष्ठितं श्रीविजयदानसूरिभिः । श्रीरस्तु । कल्याणमस्तु।
(२०९) धर्मनाथ- पञ्चतीर्थी:
॥ सं० १५९८ वर्षे वैशाख सु० ५ गुरौ श्रीउपकेशवंशे । लोढागोत्रे । सा० डाहा भार्या नानूं पुत्र सा० भवानीदास । भार्या भरमादे । श्राविकया श्रीधर्मनाथबिंबं का० प्र० श्रीविजयदानसूरिभिः । श्रीरस्तु । कल्याणमस्तु ।
२०५. औरंगाबाद धर्मनाथ मंदिर २०६. जयपुर श्रीमालों का मंदिर २०७. लोणार मुनिसुव्रत मंदिर २०८. लोणार मुनिसुव्रत मंदिर २०९. सिरपुर अन्तरीक्ष पार्श्वनाथ मंदिर
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org