________________
३५
प्रतिष्ठा-लेख-संग्रहः द्वितीयो विभागः
(१६६) अभिनन्दन-पञ्चतीर्थीः ९. संवत् १५३९ वर्षे फागुण सुदि १३ बुधे श्रीश्रीमालज्ञातीय से० पांचा भा० मटकू सुत से० नागा भा० नीनादे पु० भोजा सहितेन आत्मश्रेयो) श्रीअभिनंदनबिं० का० प्र० वृद्धतपापक्षे श्रीउदयसागरसूरिभिः॥
(१६७) पार्श्वनाथ: (१) ॥ द० ॥ स्वस्ति ॥ १५४१ वर्षे वैशाख शुक्ल ५ तिथौ गुरुवासरे श्रीमालज्ञातीय घुगयलगोत्रे। उडक पहालिया संघ० पोला
(२) संताने सा० हरगण पुत्र १ हेमदे। पुत्र सं० राणा भार्या । धरणा भार्या खेडी पुत्र पदमसी। सं० सहणा
(३) भा० भानु। द्वितीय भार्या लडो पुत्र संग्रामसी आत्मपुण्यार्थं । श्रीपार्श्वनाथबिंबं कारितं।
(४) प्रतिष्ठितं श्रीधर्मघोषगच्छे भट्टारक श्री.......साधुरत्नसूरिभिः॥ कल्याणं भूयात् ॥
__ (१६८) चन्द्रप्रभ-पञ्चतीर्थीः ॥ संवत् १५४२ वर्षे वैशाख सु० १३ रवौ। गूजरज्ञातीय। माधलपुरागोत्रे। सा। भाषर। सु। भादा भा० नारिंगदे। सु। जीवा। जीणा। विद्याधर। एतैः॥ निजपितुः श्रेयसे श्रीचन्द्रप्रभस्वामिबिंबं कारापितं । नागुरीतपागच्छे श्रीहेमरत्नसूरिभिः प्र०
___(१६९) शीतलनाथ-चतुर्विंशतिपट्टः ॥ संवत् १५४३ वर्षे ज्येष्ठ सुदि ११ शनौ प्राग्वाटज्ञातीय श्रे० गोगंन भार्या लीबी। सु० श्रे० पहिराज भार्या डाही भ्रातृ श्रे० पाता भार्या हीरू भ्रातृ श्रे० खेता भार्या मानी प्रमुखकुटुम्बयुतेन। श्रीशत्रुञ्जयादितीर्थमयं श्रीशीतलनाथबिंबं कारितं प्रतिष्ठितं। आँचलगच्छे श्रीसिद्धान्तसागरसूरिभिः प्र० श्रीमहीशसनुवास्तव्य स्वश्रेयसे। (इस मूर्ति में रायणबृक्ष, ऋषभदेव पादुका, अंबिका, पञ्च पाण्डव मूर्तियाँ भी अंकित हैं।)
१६६. औरंगाबाद पार्श्वनाथ मंदिर १६७. उज्जैन शांतिनाथ मंदिर १६८. अमरावती पार्श्वनाथ मंदिर १६९. औरंगाबाद पार्श्वनाथ मंदिर
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org