________________
प्रतिष्ठा-लेख-संग्रहः द्वितीयो विभागः
२७ लहरी..........क्तावान् मागंष्वांगुलिसंज्ञया सुरपुरीरक्तं न तु ज्ञापयन्। शुभ्राभ्रंकषशेखराभशिखरः कैलाशशैलाकृतिः श्रीशान्तिशविठारपषवसुधा हारश्चिरं नन्दनात् ॥ ४२ पाण्डुक्ष्मापसुताक्षिमलाधशरश्वेतांशुसंख्या १५२५ मिते..........विक्रमवत्सरे जनमनो विस्मापकैरुत्सवैः। प्रासादः किल साल्हसाधुपतिनाध्यास्त प्रशंसे दिने श्रीमत्सोमजयाह्वसूरिमुकुटैः सिद्धिं प्रतिष्ठापितः॥ ४३ श्रीमत्तपागणमहार्णवपूर्णसोमः श्रीसोमसुन्दरगुरुरभवद्गणीन्द्रः। पट्टे च तस्य मुनिसुन्दरसूरिरासीद् विज्ञावधिश्च गणभृज्जयचन्द्रसूरिः॥ ४४ तत्पट्टे प्रकटारयांचलशिरः शृङ्गारसूर्यप्रभः सूरिः श्रीप्रभुरत्नशेखरगुरुर्जज्ञे गुणज्ञावधिः। अत्यन्ताद्भुतमागधपवसपट्ट..........लक्ष्मीपतिर्लक्ष्मीसागरगच्छनायकगुरुः संप्रत्ययं गर्जति ॥ ४५ विज्ञानन्दन भाग्यनंदन सुरक्ष्मात् सुधानंदनः श्रीमान् सोमजयाख्यसूरिविजय श्रीशंकरः सूरिराट् । सूरिः श्रीजिनसोमनामसुगुरु..........केन्द्रादयो विश्वस्य प्रतिबोधनं विदधते यस्याः शिखा सूर्यवत् ॥ ४६ श्रीमल्लक्ष्मीसागरसूरयस्तस्योपदेशतः प्रौढः। संपन्नः श्रीप्रासादोयं.........विजयतात् ॥ ४७ श्रीसोमसुन्दरगणेश्वरशिष्यमुख्य श्रीहेमहंसगणिवाचकपुंगवानां। शिष्याणुरत्नमतिलब्धसमुद्रपानां किंचित् प्रशस्तिमकरोत्स्वगुरुप्रसादात् ॥ ४८ श्रीजिनहर्षबुधाधिपशिष्यवरः साधुविजय- गणिरेषा। श्रीसाल्हसुकृतराशिप्रशस्तिमस्ति लिखयति ॥ ४९ इति श्रीचक्रेश्वरी- गोत्रे ऊकेशवंशे सा० राणसुत सा० खीमसिंह सुत सा० साल्हाकारिते श्रीआंतरीग्राममंडन श्रीशान्तिप्रासादे तत्पुत्र सा० नाला सीहा कारितेन.......... त्रयमंडपदेवकुलिका मण्डपतोरणपित्तलमयमूलनायकसमलंकृते प्रशस्तिरियं श्रीसोमदासविजयराज्ये सं० १५२५ वर्षे वै० व० १० तिथौ श्रीगुरुवारे लिलिखेत ॥ भट्टारकश्रीसोमजयसूरिपुरंदरशिष्य श्रीअमरनन्दिगणिना॥ कारितेन सुत प्रासादकर्तृसूत्रधारशिरोमणि बाघाकेन॥ श्रीरस्तु श्रीसंघस्य ॥ श्रीः॥ स्वस्तिप्रजाभ्यः॥ छः॥ श्री
(१३०) मुनिसुव्रत-पञ्चतीर्थीः ____सं० १५२५ वर्षे मार्गशिर सुदि २ शुक्रे ऊकेश पाल्हाउतगोत्रे सा० साह भा० सुहागसिरि पुत्र सा० नगराज भा० पदमसी सा..........भार्या कुसुमदे.........वाल सहितेन स्वपुण्यार्थं श्रीमुनिसुव्रतनाथबिंबं कारितं प्रतिष्ठितं श्रीमलधारगच्छे श्रीगुणसुन्दरसूरिभिः
१३०. वृजनगर महावीर मंदिर
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org