________________
प्रतिष्ठा-लेख-संग्रहः द्वितीयो विभागः
(६९) श्रेयांसनाथ-पञ्चतीर्थीः सं० १५०३ वर्षे दोसी धर्माकस्य पुण्यार्थं दो० वच्छा पुत्र संग्राम श्रावकेण कारितं श्री श्रेयांसबिंबं प्रतिष्ठितं श्रीजिनभद्रसूरिभिः श्रीखरतरगच्छे।
(७०) धर्मनाथ-पञ्चतीर्थीः ॥ सं० १५०४ वै० शुदि ७ प्रा० सा० बाहड भा० मचू पुत्र सा० समरा पदमा भ्रातृ सा० जइताकेन भा० पोमी देमति पुत्र सधा केल्हादि कुटुम्बयुतेन स्वभ्रातृ सा० अजा धर्मा श्रेयसे श्री धर्मनाथबिंबं का० प्रतिष्ठितं तपा० श्रीसोमसुन्दरसूरिशिष्य श्रीजयचन्द्रसूरिभिः॥
(७१) संभवनाथ-चतुर्विंशतिपट्टः संवत् १५०४ वर्षे ज्येष्ठ सुदि १ शनौ श्रीमालज्ञातीय श्रे० सिंघा भार्या मलू सुत श्रे० लखमा भार्या चांपू सुत देवा प्रमुखकुटुम्बसहितेन श्रे० नयनाकेन पितुः श्रेयसे श्री शं(सं)भवनाथचतुर्विंशतिपट्टः कारितः प्रति० ब्रह्माणगच्छे श्रीमुनिचन्द्रसूरिभिः॥ छ॥
(७२) शान्तिनाथ-पञ्चतीर्थीः सं० १५०४ वर्षे फा० शु० ११ प्राग्वाट सा० लींबा भार्या साल्ही सुत जाटाकेन निज भ्रातृ वइराश्रेयोर्थं श्रीशान्तिनाथबिंब कारितं प्रतिष्ठितं तपापक्षे श्रीजयचन्द्रसूरिभिः।
(७३) चन्द्रप्रभ-पञ्चतीर्थी: ॥ सं० १५०५ वर्षे वै० शु० ३ शनी मंडपदुर्गवासि श्रीमालज्ञातीय मं० सांडा भा० माऊँ सुत मं० चाम्पाकेन भा० चांपलदे चांपू बृ० भ्रातृ मं० धर्मसील भ्रातृ काला मुकुंद भगिनी बह्न प्रमुखकुटुम्बयुतेन स्वश्रेयो) श्रीचन्द्रप्रभबिंबं कारितं प्रतिष्ठितं तपागच्छेश श्रीसोमसुन्दरसूरिशिष्य श्रीजयचन्द्रसूरिपादैः॥ श्रीः
६९. जोधपुर संभवनाथ मंदिर ७०. उज्जैन अवन्ति पार्श्वनाथ मंदिर ७१. औरंगाबाद धर्मनाथ मंदिर ७२. जालना चन्द्रप्रभ मंदिर ७३. उज्जैन अवन्ति पार्श्वनाथ मंदिर
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org