________________
प्रतिष्ठा - लेख -संग्रह : द्वितीयो विभागः
( ४५० ) पादुकात्रयम्
श्री ऋषभदेव जी रा पादुका छे संवत् १८८० रा शाके १७४५ रा प्रवर्तमाने मासोत्तममासे आसोजमासे कृष्णपक्षे १४ तिथौ साध्वीजी श्री १०८ श्रीरत्न श्रीजी धाम प्राप्त हुए, तिणोरा पादुका पधराया । सं० १८८३ रा माघ सुदि १० भौमवारे प्रतिष्ठितं ॥ सा० चन्द्र श्री कारापितं ॥ श्रीतपागच्छे । श्रीमाणिक श्रीजी पादुका छे । श्रीरत्न श्रीजी पादुका छे 11
( ४५१) जीर्णोद्धार - प्रशस्तिः
॥ संवत् १८८२ शाके १७४७ प्रवर्तमाने मासोत्तममासे द्वितीय श्रावणमासे शुक्लपक्षे १२ तिथौ गुरुवासरे खरतरभट्टारकगच्छे श्री जिनसुखसूरिशाखायां । पं । प्र । श्रीकीर्तिवर्द्धनजी गणि । पं । प्र । श्रीइलाधर्मजी गणि। पं । प्र । श्रीविनीतसुंदरजी गणि । तच्छिष्य । पं । गजानन्द मुनि उपदेशात् श्रीखरतरसंघेन दादाजी श्रीश्रीश्री जिनकुशलसूरीणां छत्तरिकाणां जीर्णोद्धारकरापितं ॥
८९
(४५२) आदिनाथ- पादुका
संवत् १८८३ का सा वैशाख सुदि ३ श्री आदिनाथ - चरणारविंदप्रतिष्ठितं ।
(४५३) सर्वतोभद्रयन्त्रम्
॥ श्रीसर्वतोभद्रनामयन्त्रमिदम् ॥ संवत् १८८३ मिति मिगसर वदि २ दिने । प्रतिष्ठितं पं । प्र । श्रीक्षान्तिरत्नगणिभिः ॥ जैपुरमध्ये ॥ (४५४) सर्वतोभद्रयन्त्रम्
॥ श्री सर्वतोभद्रनामयन्त्रमिदं ॥ संवत् १८८३ मिति मिगसर वदि २ दिने प्रतिष्ठितं । पं । प्र । श्रीक्षान्तिरत्नगणिभिः ॥ जैपुरमध्ये | ( ४५५ ) पार्श्वनाथ - एकतीर्थी :
सं० १८८३ माघ वदि ५ गुरौ पार्श्वनाथबिंबं प्र० श्रीजिनचन्द्रसूरिभिः
४५०. मेड़ता सिटी श्मसान ४५१. नागोर दादाबाड़ी ४५२. जोबनेर चन्द्रप्रभ मंदिर ४५३. अजमेर संभवनाथ मंदिर ४५४. अजमेर संभवनाथ मंदिर ४५५. मेड़ता सिटी धर्मनाथ मंदिर
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org