________________
प्रतिष्ठा-लेख-संग्रहः द्वितीयो विभागः
(४२८) पद्मावतीयन्त्रम् सं० १८६७ कार्तिक मासे दीपोत्सवतिथौ श्रीमालान्वये सांगीयानगोत्रे मनसुखरायेन कारितं पद्मावतीयंत्रं प्रतिष्ठितं च। भ। श्रीजिनचन्द्रसूरिभिः स्वश्रेयोर्थम् श्रीः
(४२९) सिद्धचक्रयंत्रम् ॥ सं० १८६९ चैत्र सुदि १५ शुक्रे श्रीसिद्धचक्रयंत्रं प्रतिष्ठितं भट्टारक श्रीविजयजिनेन्द्रसूरिभिः कारापितं च किसनगढ़ वास्तव्य सिंखली मगनीराम श्रेयोर्थं ॥
(४३०) यु० जिनकुशलसूरि-पादुका । सं० १८६९ शाके १७३४ दादाजी श्रीजिनकुशलजी का चरण वैशाख वदि ५.........
(४३१) यु० जिनकुशलसूरिपादुका रौप्यमयी । सं० १८६९ फा० शुदि ३ शुक्रे श्रीजिनकुशलसूरिपादुका भ। श्रीजिनचन्द्रसूरिभिः
(४३२) सप्तसप्ततिगुरुपादुकापट्टः ।संवत् १८६९ वर्षे शाके १७३४ प्र। फाल्गुन मासे शुक्लपक्षे ३ तिथौ शुक्रे श्रीमहावीरप्रभृति-सप्तसप्ततिपादुकाचक्रं कारितं प्रतिष्ठितं च श्रीबृहद्भट्टारकखरतरगच्छीय श्रीजिनचन्द्रसूरिभिः श्रीजयनगरवास्तव्यः सर्वश्रीसंघेन श्रेयोर्थं महाराजाधिराज श्रीसवाई जगतसिंहविजयराज्ये सर्वपौरजन-लोकानां शुभं भूयात् पादुकाराधकभव्यानां सदा वृद्धितरां भूयात् ॥
(४३३) यु० जिनकुशलसूरिपादुका ॥ संवत् १८६९ वर्षे शाके १७३४ प्रवर्तमाने फाल्गुनमासे शुक्लपक्षे ३ तिथौ शुक्रवासरे श्रीजिनकुशलसूरिपादुका प्रतिष्ठितं श्रीजिनचन्द्रसूरिभिः। शुभं भूयात्।
४२८. जयपुर पञ्चायती मंदिर ४२९. किसनगढ़ चिंतामणि पार्श्वनाथ मंदिर ४३०. जयपुर मोहनबाड़ी ४३१. जयपुर पञ्चायती मंदिर ४३२. जयपुर श्रीमालों का मंदिर ४३३. किसनगढ़ खरतरगच्छ उपाश्रय
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org