SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ (५८) प्रतिष्ठा-लेख-संग्रहः [३६२-३६७ (३६२) श्रेयांसनाथ-पञ्चतीर्थीः सं० १५०२ वर्षे माघ शु० ५ ऊकेशज्ञा० मं० चांपा पु० पूना भा० अचू पु० राजाकेन भ्रातृ मदा रूडा राणायुतेन निजमातृ-पितृश्रेयोर्थ श्रीश्रेयांसनाथबिंबं कारितं भावडारगच्छे प्र० श्रीवीरसूरिभिः॥ उएसगच्छे श्रीकक्कसूरिभिः । (३६३) सुमतिनाथ-पञ्चतीर्थीः सं० १५०२ वर्षे फागुण सुदि ५ गुरौ श्रीभावडारगच्छे ऊ० ज्ञा० प्राह्मचागोत्रे सा० वीडा भार्या हीरु पुत्र भीखा-गुणाभ्यां पूर्वजनिमित्तं स्वश्रेयसे च श्रीसुमतिनाथबिंबं का० प्र० श्रीभावदेवसूरिभिः ।। (३६४) आदिनाथ-पञ्चतीर्थीः ॥ संवत् १५०३ वर्षे वैशाख सु०५ श० श्रीमालवंशे स्वर्णगिरियागोत्रो सा० चाहड भार्या गौरी सुतस्य सं० चन्द्रस्य स्वपितृव्य-भ्रातुः पुण्यार्थे सं० देहड भा० गंगा सुत सं० धनराजेन ल० भ्रातृ सं० खीमराज सं० उदयराजादियुतेन श्रीआदिनाथबिंब कारितं श्रीखरतरग० श्रीजिनचन्द्रसूरिभिः प्रतिष्ठितं नंदतात् ।। (३६५) वासुपूज्य-पञ्चतीर्थीः सं० १५०३ ज्ये० सु० ३ प्रा० व्य० मांडण माल्हण सुत सा० ज्य० खीमा श्रीवासुपूज्य का० प्र० तपा० श्रीसोमसुन्दरसूरिशिष्य श्रीजयचन्द्रसूरिभिः ॥ (३६६) मुनिसुव्रत-पञ्चतीर्थीः सं० १५०३ वर्षे ज्येष्ठ सुदि ७ सोमे श्रीश्रीमालज्ञातीय श्रे० वजसा भार्या कउतिगदे पितृ-मातृश्रेयोऽर्थं मातृश्रेयसे व्य० चुथा आत्मश्रेयसे श्रीमुनिसुव्रतस्वामिबिंबं कारापितं प्रतिष्ठितं श्रीनागेन्द्रगच्छे श्रीगुणसागरसूरिपट्टे श्रीगुणसमुद्रसूरिभिः ॥ (३६७) संभवनाथ-पञ्चतीर्थीः ___ सं० १५०३ वर्षे ज्येष्ठ सुदि ११ शुक्रवारे ओसवालज्ञातीय बहुरागोत्रे बा० व० खेता भा० देल्ह पु० देवदत्तेन मातृ-पितृ-निमित्तं श्रीसंभवनाथबिंबं का० प्र० पूर्णिमापक्षे भ० श्रीजयभद्रसूरिभिः॥ ३६२ जयपुर पद्मप्रभ मन्दिर ३६३ भिनाय महावीर मन्दिर ३६४ सवाई माधोपुर विमलनाथ मन्दिर ३६५ जयपुर पश्चायती मन्दिर ३६६ सवाई माधोपुर विमलनाथ मन्दिर ३६७ जूनीया Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.003983
Book TitlePratishtha Lekh Sangraha Part 01
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherVinaysagar
Publication Year
Total Pages318
LanguageHindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy