SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ ८१-८७ ] प्रतिष्ठा-लेख-संग्रहः (१३ ) (८१) शान्तिनाथः संवत् १३३१ आषाढ़ वद , रायणस्तपह ना जा वा प हा (?) श्रीशान्तिनाथ प्रतिमा । (२) अजितनाथः सं० १३३१ माघ सुदि १३ सो० श्रे० धरण-कल्हण-श्रेयसे अजितनाथविंबं का०प्र० प्रागल 'श्रीप्रभानन्द ( ? चन्द्र) सूरिभिः ।। (३) अजितनाथः सं० १३३१ माघ सुदि १३......श्रीअजितनाथ बिंब का० प्र० श्रीहरिभद्रसूरशिष्यैः श्रीगुणचन्द्रसूरिभिः ।। (४) नेमिनाथ-पञ्चतीर्थीः सं० १३३१ वर्षे ४ सोमे ....... 'श्रीनमिनाथ बिंब कारितं प्रति० श्रीचैत्रगच्छे श्रीजिनेन्द्रसूरिशि० श्रीधर्ममूर्तिसूरिभिः ।। (८५) पार्श्वनाथ-पञ्चतीर्थीः __सं० १३३२ वर्षे ज्येष्ठ वदि १ गुरौ व्य० महीधर सुत झांझणेन आत्मश्रेयो) श्रीपार्श्वनाथ-विंबं कारितं प्रतिष्ठितं सूरिभिः ।। (८६) पञ्चतीर्थीः ॐ ॥ संवत् १३३४ वैशाख सुदि ५ गुरौ ठ० साजा सुतेन ठ. तिहुणाकेन निजपूर्वजानां श्रेयसे बिंबं कारितं प्रतिष्ठितं चित्रापल्लीय श्रीभद्रेश्वरसूरिशिष्य श्रीनरचन्द्रसूरिभिः ।। (७) पञ्चतीर्थीः __ संवत् १३३५ वर्षे मार्ग०१३ सा० महीपाल भार्यया मिहसिरिश्राविकया प्रति श्रेयसे...। प्राग्वाटान्वये । ८१ पापड़दा शान्तिनाथ मन्दिर. मूलनायक ८२ टोडारायसिंह नेमिनाथ मन्दिर. पाषाण ८३ टोडारायसिंह नेमिनाथ मन्दिर. पाषाण ८४ जयपुर सुमतिनाथ मन्दिर ८५ जयपुर पंचायती मन्दिर ८६ जयपुर पंचायती मन्दिर ८७ सांगानेर महावीर मन्दिर Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.003983
Book TitlePratishtha Lekh Sangraha Part 01
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherVinaysagar
Publication Year
Total Pages318
LanguageHindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy