________________
६८-७३ ]
प्रतिष्ठा-लेख-संग्रहः
( ११ )
(६८) पार्श्वनाथ-पंचतीर्थीः सं० १३१४ फागुण सुदि १४ श्रीनाणकीयगच्छे श्रे जोगडेन पितृ बाहीथ श्रेयोथै श्रीपार्श्वनाथबिंब कारितं प्रतिष्ठापितं श्रीधनेश्वरसूरिभिः ।
(६६) पार्श्वनाथः [१] सं० १३१५ वर्षे ज्येष्ठ सुदि : सोमे सा० केल्हण पुत्र । सा०
सलखण पुत्र हेमा लोहडेन श्रीपार्श्वनाथ-विंबं [२] कारापितं श्रीधर्मघोषसूरिपट्टे श्रीदेवप्रभसूरिः तत्पट्टे श्रीपद्मप्र.
भसूरिः तत्पट्टालंकार श्रीमुनिचन्द्रसूरिशि[३] ष्यः प्रतिष्ठितं श्रीपूर्णचन्द्रसूरिभिः ॥
(७०) महावीर-पंचतीर्थीः ॐ श्रे० शुभंकर भार्या देवुः तयोः पुत्र ण श्रे० सोमदेवेन भार्या पूनादेवि पुत्र वच्छ नागदेवादियुतेन आत्मश्रेयोथै श्रीवीरजिनबिंबं कारितं । संवत १३१६ चैत्र वदि ६ भौमे श्रीबृहद्गच्छीय श्रीउद्योतनसूरिशिष्यैः श्रीहरिभद्रसूरिभिः प्रतिष्ठितं ।।
(७१) पार्श्वनाथ-पंचतीर्थीः सं १३१८ चैत्र सुदि ४ सोमे लंबकरा वा। जयसीहै । ......।
(७२) पार्श्वनाथ-पञ्चतीर्थीः ॐ सं० १३१६ वर्ष पोष वदि ५ सोमे निज पितुः महं० उदयसिंह श्रेयो) पुत्र जगपालेन बिंबं कारितं प्रतिष्ठितं श्रीजिनेन्द्रप्रभसूरिभिः ।।
(७३) आदिनाथ-पञ्चतीर्थीः १ संवत् १३१६ वर्षे माघ सुदि ६ बुधे काष्ठासंघे हुं. चाहड श्री ऋषभनाथबिंबं कारापितं । प्रणमति ।।
६८ कोटा खरतरग० आदिनाथ मन्दिर ६६ भानपुरा पार्श्वनाथ मन्दिर पाषाण. परिकरसह ७० नागोर शान्तिनाथ मन्दिर ७१ हिण्डोन श्रेयांसनाथ मन्दिर ७२ सांगानेर महावीर मन्दिर ७३ रतलाम मोतीसा० का मन्दिर
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org