SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ ( २०८) प्रतिष्ठा-लेख-संग्रहः ले० ११६४-१२०० (११६२) कुन्थुनाथ पञ्चतीर्थीः । संवत् १६६६ वर्षे मृगशिर सुदि १० रवौ उपकेशज्ञातीय लघुशाखायां बुरागोत्रे फुमाणगोत्रे बाई जेलमदे पुत्र ठाकुर सी राइसिंघ श्रीकुन्थुनाथबिंबं कारापितं श्रीतपागच्छे गुरु श्रीविजयदेवसूरितत्पट्ट विजयशिवसूरि प्रति०। (११६३) संभवनाथ-एकतीर्थीः सं० १६६७ वर्ष माघ सित ६ गुरौ। संभवनाथबिंबं । श्रा० धर्माई का० प्रतिष्ठितं तपागच्छे श्रीविजयदेवसूरिभिः ।। (११६४) पार्श्वनाथ-एकतीर्थीः सं० १६६७ फा० सु. ५ वृद्ध० श्रीमाली श्रीचेतन । दि० नव श्रीपावबिंद का० प्र० भ० श्रीविजयदेवसूरि ___ (११६५) मूलनायकसिंहासने ॥ सं० १६६८ वर्षे भा० शु० पूर्णमासी तिथौ कृष्णगढ वा० मोहनोत रायचंद त्रैलोक्यप्रसादपरिकरयुतेन श्रीपार्श्वनाथमूर्तिः सपरिकरः कारितः श्रीतपागच्छे भट्टारक श्रीविजयदेवसूरिपट्टालङ्कारहार भट्टा० आचार्य श्रीविजयसिंहसूरीणमुपदेशेन नित्यमंगलं ।। शु०॥ (११६६) शान्तिनाथ-पञ्चती ः सं० १६६६ व० वै० सु० ६ दि० सर........... श्रीशान्तिनाथबिं० का० प्र० श्रीखरतरगच्छे श्रीजिनसिंहसूरिभिः ।। (११६७) सुविधिनाथ-पञ्चतीर्थीः । सं० १६६६ व० माघ व० १ गुरौ द नगर (?) वीचुहसगो० श्रीय सा० तेजाकेन... - ‘णेन श्रीसुविधिनाथबिंबं कारितं प्र० भ० श्रीतपागच्छे श्रीविजयदेवसूरि आचार्य श्रीविजयसिंहसूरियुतैः। ११६२ नागोर बड़ा मन्दिर ११६३ जयपुर प्रतापमलजी ढढा गृहदेरासर, ११६४ मसूदा पार्श्वनाथ मन्दिर ११६५ किसनगढ़ चिन्तामणि पार्श्वनाथ मन्दिर. मूलनायक ११६६ नागोर बड़ा मन्दिर ११६७ जयपुर पार्श्वचन्द्रगच्छ उपाश्रय Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.003983
Book TitlePratishtha Lekh Sangraha Part 01
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherVinaysagar
Publication Year
Total Pages318
LanguageHindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy