SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ १०४३-१०४६] प्रतिष्ठा-लेख-संग्रहः (१७६) (१०४३) अनन्तनाथ-पञ्चतीर्थीः संवत् १६४४ वर्षे फागुन सुदि २ दिने उसवालज्ञातीय पाल्हाउतगोत्रीय साह पांचा भार्या नगराजी सुत साह मांगा भार्या सोहागदे सुत कुबेर भा० सामी श्रीअनन्तनाथबिंब तपागच्छाधिराज श्रीहीरविजयसूरिभिः प्रतिष्ठितं । (१०४४) अनन्तनाथ-पञ्चतीर्थीः संवत् १६४४ वर्षे फागुण सुदि २ महिमवास्तव्य उसवालज्ञातीय छाजहड़गोत्रे विसलदास सा० अमीपाल भा० अमृतदे सुत सामीदास सुत वीरदास हरदास । कारापितं श्रीअनन्तनाथबिंबं प्रतिष्ठितं तपागच्छे श्रीहीरविजयसूरिभिः॥ (१०४५) सुमतिनाथ-एकतीर्थीः ॥ संवत् १६४४ वर्षे श्रा० रंगादे कारितं श्रीसुमतिनाथबिंबं प्रतिष्ठितं श्रीहीरविजयसूरिपट्टालङ्कार-श्रीविजयसेनसूरिसिंहैः स्तंभतीर्थ नगरे। (१०४६) मुनिसुव्रत-एकतीर्थीः संवत् १६४७ वैशाख सुदि ७ सा० नानजी का० मुनिसुव्रतबिं० प्र. श्रीहीरविजयसूरिभिः ॥ (१०४७) पद्मप्रभः सं० १६५० वर्षे माघ कृष्ण ४ बु० वसा० निटेके सा मघाप्रति साया भं० जोडमदे सुत श्रीकर्णस्य शृङ्गारदे कमद प्रमुखकुटुम्बयुतेन श्रीपद्मप्रभबिंबं का० प्र० श्रीतपागच्छे श्रीनन्दिवर्द्ध नसूरिभिः । (१०४८) विमलनाथः ॥ सं० १६५१ वर्षे पोष सु० १० शनौ श्रीविमलनाथबिंबं को० केसव पु० भोजा कजा राउल कुलधर का० प्र० तपागच्छे श्रीहीरविजयसूरिभिः ।। (१०४६) शान्तिनाथ-एकतीर्थीः सं० १६५१ माह सु० १० श्रीमूलसंघे भ० श्रीचन्द्रकीर्ति तदाम्नाये सावड़गोत्रे सा० दमोदेव प्रणमति । १०४३ जयपुर श्रीमालों की दादावाडी पार्श्वनाथ मन्दिर १०४४ सांगानेर महावीर मन्दिर १०४५ जयपुर प्रतापमलजी ढढ्ढा का गृहदेरासर १०४६ नागोर बड़ा मन्दिर १०४७ अजमेर म्युजियम २०४८ बेंतेड विमलनाथ मन्दिर. मूलनायक १०४६ चन्दलाई शान्तिनाथ मन्दिर "हा Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.003983
Book TitlePratishtha Lekh Sangraha Part 01
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherVinaysagar
Publication Year
Total Pages318
LanguageHindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy