SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ ले०७४८-७५२] प्रतिष्ठा-लेख-संग्रहः (१२५) (७४८) सुविधिनाथ-पञ्चतीर्थीः ॥संवत् १५३२ वर्षे वैशाख शुदि १० शु० श्रीउवएसवंशे चंडालियागोत्रे सा० नेमा भा० डीडी पु० सा० सोहिल भार्या महिरी पुत्र सा० पहि. राज भा० पाल्हणदे पुत्र सा० रत्नपाल सुश्रावकेण पितृव्य सा० गोपालप्रमुख कुटुम्बसहितेन पितु-श्रेयसे श्रीसुविधिनाथबिंबं कारितं प्रतिष्ठितं श्रीमलधारगच्छे श्रीगुणनिधानसृरिभिः श्रे पहिराज पुण्यार्थं । (७४६) शान्तिनाथ-पश्चतीर्थीः । सं० १५३२ वर्षे ज्येष्ठ वदि १३ बुधे प्राग्वाट श्रीवासधर भा० गांगी सुत मदन पा० जिनदास जीवा पुत्रपौत्रादिसहितेन श्रात्मश्रेयोर्थ श्रीशान्तिनाथबिंबं कारितं प्रतिष्ठितं श्रीबृहत्तपापक्षे श्रीजिनरत्नसूरिभिः। (७५०) सुविधिनाथ-पञ्चतीर्थीः ॥ संवत् १५३२ ज्येष्ठ सुदि १३ बुधे प्राग्वाटज्ञातीय व्य० महीश्रा भा० रागी सुत हीरा भा० मदनी स्वश्रेयसे श्रीसुविधिनाथबिंबं का० प्र० तपा श्रीरत्नशेखरसूरिपट्टालंकारेण श्रीलक्ष्मीसागरसूरिभिः ।। श्रीः ॥ (७५१) धर्मनाथः ॥ॐ ॥ संवत् १५३२ वर्षे आषाढ सुदि ८ रवौ श्रीभावडारगच्छे सं० प्रा० चीपूगोत्रे सा० देवदत्त भा० जाल्हेणदे पुत्र पासदत्त भा० पाल्हणदे पु० स० पूरण भा० सरूपदेव्यायुतेन पितृ-मातृपुण्यार्थ श्रीधर्मनाथबिंब का० प्र० श्रीरत्नप्रभपार्श्वसन्तानीय श्रीजिनदेसूरिपट्टे श्रीभावदेवसूरिभिः।। नागपुरैः ।। (७५२) संभवनाथ-पञ्चतीर्थीः सं० १५३२ वर्षे नीतोडकवासि प्रा० व्य० बडुआ भा० कर्मी सुत ० वीरावे न भा० माऊ, प्रमुखकुटुम्बयुतेन स्वश्रेयोर्थ श्रीसंभवनाथबिंबं कारितं प्रतिष्ठितं श्रीसोमसुन्दरसूरिसन्ताने श्रीलक्ष्मीसागरसूरिसद्गुरुभिः।। ७४८ नागोर बड़ा मन्दिर ७४६ मेड़तासिटी वासुपूज्य मन्दिर ७५० मेड़तासिटी चिन्तामणि पार्श्वनाथ मन्दिर ७५१ नागोर हीरावाड़ी आदिनाथ मन्दिर ७५२ सवाई माधोपुर विमलनाथ मन्दिर Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.003983
Book TitlePratishtha Lekh Sangraha Part 01
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherVinaysagar
Publication Year
Total Pages318
LanguageHindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy