SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ ले०७१३-७१८] प्रतिष्ठा-लेख-संग्रहः ___ (११६) __(७१३) पद्मप्रभ-पञ्चतीर्थीः ॥ सं० १५२६ वर्षे आषाढ सुद २ रवौ श्रीअोसवालज्ञा० नाणावालगच्छे थांमलेचागोत्रे सा० सादूल भा० मेघादे पु० अमर भा० भावलदे पु० मोहण हरतायुतेन मातृ मेघू निमित्तं श्रीपद्मप्रभबिंब कारितं प्र० भ० श्रीधनेश्वरसूरिभिः । (७१४) आदिनाथ-पञ्चतीर्थीः सं० १५२६ वर्षे मा० शुदि २ शुक्र उ० बलटउणगोत्रे सा० माना भा० रासल पु० वसा हीरा भीदा आमा भा० हांसलदे । स्वपुण्यार्थं श्रीआदिनाथविंबं कारित प्रतिष्ठितं गच्छे बोकडिया वदाकेन श्रीमलयचन्द्र. सूरिभिः श्रीअनं. (७१५) कुन्थुनाथ-पञ्चतीर्थीः ॥ सं० १५२६ वर्षे माघ सुदि ५ रनौ उकेशज्ञातीय श्रीवणवटगोत्रे सा० भीमा भा० भरमादे पु० सं० सा० भारवटः संसारचन्दादिकुटुम्बपुण्यार्थं श्रीकुन्थुनाथविंचं का० प्र० श्रीधर्मघोषगच्छे श्रीपाशेखरसूरिपट्टे श्रीपद्मानन्दसारभि. ॥ (७१६) अभिनन्दन-पञ्चतीर्थीः सं० १५२६ वर्षे माघ सुदि ५ रचौ प्रा० सा० मेहा भा० पाल्ही पुत्र शिवा चांदा'.. 'पुत्र भा०........ 'भा० राजू सहितेन राजू श्रेयसे श्रीअभिनन्दनबिंब बोंकडिया मलयचन्द्रसूरिः। (७१७) श्रेयांसनाथ-पञ्चतीर्थीः संवत् १५२६ वर्षे माघ सुदि ६ सोमे श्रीमालज्ञातीय पितृ वेला मातृ नामलदे सु० राजा भा० राजलदे सु० कर्मसी-तेजाभ्यां श्रीश्रेयांसनाथबिंबं कारितं श्रीपूर्णिमापक्षीय श्रीसाधुसुन्दरसूरीणामुपदेशेन । प्रतिष्ठितं उहारुद्रवास्तव्यः ।। श्रीः ।। (७१८) मुनिसुव्रत-पञ्चतीर्थीः ॥ संवत् १५३० वर्षे वैशा० सुदि ३ उकेशज्ञातीय सा० रणसिंह भा० तेजलदे पुत्र सा० कीताकेन भा० कुतिगदे प्रमुखकुटुम्बयुतेन स्वश्रेयसे श्रीमुनिसुव्रतस्वामिविवं कारितं प्रतिष्ठितं तपागच्छनायक-श्रीलक्ष्मीसागरसूरिभिः लूद्राडा वास्तव्य ।। शुभंभवतु । श्रीः ॥ ७१३ जयपुर नथमलजी का कटला ७१४ जयपुर पंचायती मन्दिर ७१५ मेड़तासिटी चिन्तामणि पार्श्वनाथ मन्दिर ७१६ जयपुर पंचायती मन्दिर ७१७ नागोर बड़ा मन्दिर ७१८ नागोर बड़ा मन्दिर Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.003983
Book TitlePratishtha Lekh Sangraha Part 01
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherVinaysagar
Publication Year
Total Pages318
LanguageHindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy