________________
जय जगजीवजोणीवियाणओ जगगुरू जगाणंदो। जगणाहो जगबंधू जयइ जगप्पियामहो भयवं ॥ १ ॥ जयइ सुआणं पभवो तित्थयराणं अपच्छिमो जय जय गुरू लोगाणं श्रीमन्नन्दीसूत्रम्:- जयइ महत्वा महावीरो ॥ २ ॥ भदं सवजगुजोयगस्स भदं जिणस्स बीरस्स। भदं सुरासुरनमंसियस्स भदं पुयरयस्स ॥ ३ ॥ गुणभवणगहण सुयरयणभरिय दंसणविसुद्धरत्यागा । संघनगर ! भदं ते अखंडचारितपागारा ॥ ४ ॥ संजमतवतुंबारयस्स नमो सम्मत्तपारियलस्स अप्पडिचकस्स जओ होउ सया संघचकस्स ॥ ५ ॥ भदं सीलपडागूसियस्स तवनियमतुरयजुत्तस्स । संघरहस्स भगवओ सज्झायसुनंदिघोसस्स ॥ ६ ॥ कम्मरयजलोहविणिग्गयस्स सुयरयणदीहनालस्स। पंचमहल्वयथिरकन्नियस्स गुणकेसरालस्स ॥ ७ ॥ सावगजणमहुअरपरिवुडस्स जिणसूरतेयबुद्धस्स संघपउमस्स भदं समणगणसहस्सपत्तस्स ॥ ८ ॥ तवसंजममयलछण अकिरियराहुमुहदुद्धरिस निचं । जय संघचंद ! निम्मलसम्मत्तविमुद्धजोहागा ! ॥ ९ ॥ परतित्थियगह पहनासगस्स तवतेयदित्तलेसस्स । नाज्जोय जए भदं दमसंघसूरस्स ॥ १० ॥ भहं धिइवेलापरिगयस्स सज्झायजोगमगरस्स। अक्खोहस्स भगवओ संघसमुहस्स रुंदस्स ॥ १ ॥ सम्महंसणवरवइरदढरुढ गाढावगाढपेढस्स । धम्मवरस्यणमंडिचामीयरमेह लाग ॥२॥ नियमूसियकणयसिलायलुजलजलंतचित्तकूडस्स । नंदणवणमणहरसुरभिसीलगंधुधुमायस्स ॥३॥ जीवद्यासुंदरकंदरुदरियमुनिवरमइदइन्नस्स । हे उसयधाउपगलंतरयणदित्तोसहिगुहस्स ॥४॥ संवरवरजलपगलियउज्झरपविरायमाणहारस्स सावगजणपउररवंतमोरनश्चंतकुहरस्स ||५|| विणयनयपवरमुणिवरफुरंतविजुज्जलंतसिहरस्स। विविहगुण कप्परुक्खग फलभरकुसुमाउलवणस्स ॥६॥ नाणवरस्यणदिप्पंतकंतवे रुलियविमलचूलस्स । वंदामि विणयपणओ संघमहामंदरगिरिस्स ॥ ७॥ गुणरयणुज्जलकडयं सीलसुगंधतवमंडिउद्देसं । सुयवारसंगसिहरं संधमहामंदरं वंदे ॥ १ ॥ नगररचकपउमे चंदे सूरे समुह मेरुंमि । जो उवमिज्जइ सययं तं संघगुणायरं वंदे ॥१०२॥ (वंदे) उसभं अजियं संभवमभिनंदण सुमइ सुप्पभ सुपासं ससि पुष्कदंत सीयल सिजसं वासुपूजं च ॥ ८॥ विमलमणंतय धम्मं सन्ति कुथुं अरं च मतिं च मुनिसुव्वय नमि नेमि पास तह वद्धमाणं च ॥ ९ ॥ पढमित्थ इंदभूई बीए पुण होइ अग्गिभूइति । तईए य वाउभूई तओ वियत्ते सुहम्मे य ॥ २० ॥ मंडिअ मोरियपुते अकंपिए चेव अलयभाया य। मेअजे य पहासे गणहरा हुति वीरस्स ॥१॥ निवुइपहसासणयं जयइ सया सवभावदेसणयं । कुसमयमयणासणयं, जिनिंदवरवीरसासणयं ॥२॥ सुहम्मं अग्गिवेसाणं, जंबूनामं च कासवं पभवं कच्चायणं वंदे, वच्छं सिजंभव नहा ॥३॥ जसमदं तुंगियं वंदे, संभूयं चेव माढरं । भहबाहुं च पाइनं, धूलभहं च गोयमं ॥ ४ ॥ एलावचसगोत्तं वंदामि महागिरिं सुहत्थि च । तत्तो कोसिअगोत्तं बहुलस्स सरिश्यं वन्दे ॥ ५ ॥ हारियगुत्तं साइं च वंदिमो हारियं च सामजं वंदे कोसियगोत्तं संडिलं अजजीयधरं ॥ ६ ॥ तिसमुहखायकित्तिं दीवसमुद्देसु गहियपेयालं वंदे अजसमुदं अक्लुभियसमुहगंभीरं ॥ ७॥ भणगं करगं झरगं पभावगं णाणदंसणगुणाणं । १२९८ नन्दीसूत्रं
मुनि दीपरत्नसागर