________________
क्यारियतणं च पाविऊणं सुरिंदोवमाए रिदीए एगतेणं च दयाणुकंपापरे निचिन्नकामभोगे सद्धम्ममणुढेऊणं विहुयरयमले सिझेजा।२५। से भयवं! किं जहा पंचमंगलं नहा सामाइयाइयमसेसपि सुयनाणमहिजिणेयाई, गोयमा ! तहा चेव विणओवहाणेणमहीएयज्ञ, णवरं अहिजिणि उकामेहिं अट्ठविहं चेव नाणायारं सत्रपयत्तेणं कालादी रक्खिा , अन्नहा मयाऽऽसायणत्ति, अनंच. दुवालसंगस्स सुयनाणस्स पढमचरिमजामअहन्निसमज्झयणजमावर्ण पंचमंगलस्स सोलसदजामियं च अन्नंच-पंचमंगलं कयसामाइए वा अकयसामाइए वा अहीए सामाइयमाइयं तु सुर्य चत्तारंभपरिगहे जावजीवकयसामाइए अहिजिणइ, ण उण सारंभपरिम्गहे अकयसामाइए, तहा पंचमंगलस्स आलावगे २ आर्यचिलं. तहा सकत्थवाइसुवि, दुवालसंगस्स पुण सुयनाणस्स उद्देसगजायणेसु ।२६। से भयवं! सुदुक्करं पंचमंगलमहामुयक्बंधस्स विणओवहाणं पन्नतं, महती य एसा णियंतणा कहं बा. |लेहिं कजा, गोयमा ! जे णं केई ण इच्छेजा एवं नियंतणं अविणओबहाणेणं चेव पंचमंगलाइसुयनाणं अहि जिणे अज्झावेइ वा अज्झावयमाणस्स वा अणुन्नं वा पयाइ से णं ण | मविजा पियधम्मेण हवेजा ढधम्मेण भवेजा भत्तीजुए हीलिज्जा सुत्तं हीलेजा अत्यं हीलिज्जा सुत्तत्यउभये हीलिजा गुरुं, जे णं हीलिजा मुत्तत्योभए जाव णं गुरूं से णं आसा
एजा अतीताणागयवट्टमाणे तित्थयरे आसाइज्जा आयरियउवज्झायसाहुणो, जेणं आसाइज्जा सुयणाणमरिहंतसिद्धसाहू से तस्स णं सुदीहयालमणतसंसारसागरमाहिंडेमाणस ताम नाम
संवुडवियडासु चुलसीइलक्खपरिसंखाणासु सीओसिणमिस्सजोणीसु तिमिसंधयारदुग्गंधऽमिज्झविलीणखारमुत्तोज्झसिभपडिहल्यवसाजलल(स)पृयदुहिणचिलिचिल्लाहिरचिलदुहंसप्रणजंबालपंकबीभच्छघोरगम्भवासेसु कढकढकढ़ेंतचलचलचलस्सटलटलटलस्सरजंतर(जंत)संपिडियंगमंगस्स सुइरं नियंतणा, जे उण एवं विहिं फासेना नो णं मणयंपि अइयरेजा जहु
तविहाणेणं चेव पंचमंगलपभिइसुयनाणस्स विणओवहाणं करेजा से णं गोयमा ! नो हीलिज्जा सुत्तं णो हीलिजा अत्यं णो हीलिजा मुत्तत्योभए से णं नो आसाइजा निकालभावी तित्थकरे णो आसाइजा तिलोगसिहरवासी विडयरयमले सिद्ध णो आसाइज्जा आयरियउवझायसाहुणो सुट्ट्यरं चेव भवेजा पियधम्मे दढधम्मे भत्तीजुत्ते एगंतेर्ण भवेजा सुत्तस्थाणुरंजियमाणसे सद्धासंवेगमावन्नो, से एस णं ण लभेजा पुणो २ भवचारगे गम्भवासाइयं अणेगहा जंतणंति ।२७। णवर गोयमा ! जेणं वाले जाव अविन्नायपुन्नपावाणं विसेसो ताच णं से पंचमंगलस्स णं गोयमा ! एगंतेणं अओगे, ण तस्स पंचमंगलमहासुयक्खंधस्स एगमवि आलावगं दायचं, जओ अणाइभवंतरसमजियासुहकम्मरासिदहणमिणं लभेनाणं न वाले सम्ममाराहेजा लहुत्तं च आणेइ, ता तस्स केवलं धम्मकहाए गोयमा ! भत्ती समुप्पाइजइ, तओ नाऊणं पियधम्म दढधम्म भत्तिजुत्तं ताहे जावइयं पञ्चक्खाणं निंबाहेडं समत्यो भवइ तावइयं कारवेजइराइभोयणं च दुविहतिविहच उबिहेण वा जहासत्तीए पञ्चक्खाविजइ ।२८। ता भोयरा ! णं पणयालाए नमोकारसहियाणं चउत्थं चउवीसाए पोरुसीहिं बारसहिं पुरिमड्ढेहि दसहिं अवढेहिं तिहिं निधीइएहिं चउहिं एगट्ठाणगेहिं दोहिं आयंबिलेहिं एगेणं सुखच्छायंबिलेणं, अशावारत्ताए रोज्झाणविगहाविरहियस्स सज्झाए. गमाचित्तस्स गोयमा ! एगमेवायंबिलं मासखमणं विसेसेज्जा, तओ य जावइयं तपोवहाणगं वीसमंतो करेजा तावइयं अणुगणेऊण जाहे जाणेजा जहाणं एत्तियमित्तेणं नवोबहाणेणं पंचमंगलस्स जोगीभूओ ताहे आउत्तो पाढेजा, ण अन्नहत्ति ।२९। से भयब ! पभूयं कालाइकम एयं, जइ कयाइ अवंतराले पंचत्तमुवगच्छे तओ नमोकारविरहिए कहमुत्तिमट्ठ साहेजा, गोयमा ! जंसमयं चेव सुत्तोवयारनिमित्तेणं असढभावत्ताए जहासत्तीए किंचि तवमारभेजा तंसमयमेव तदहीयसुत्तन्थोभयं वट्ठणं, जओ णं सो तं पंचनमोकार मुत्तन्योमयं ण अविहीए गिण्हे, किंतु तह गेण्हे जहा भक्तरेसुंपि ण विप्पणस्से, एयजावसायत्ताए आराहगो भवेजा।३०। से भयवं! जेण पुण अन्नेसिमहीयमाणाणं सुयावरणक्खओवस. मेण कण्णहाडितणेणं पंचमंगलमहीयं भवेजा सेऽविय किं तवोचहाणं करेजा', गोयमा ! करेजा, से भयवं ! केणं अटेणं'. गोयमा ! सुलभवोहिलाभनिमित्तेणं, एवं चेयाई अकुबमाणे णाणकुसीले जेए।३१। तहा गोयमा! णं पवजादिवसप्पभिईए जहुत्तविणओवहाणेणं जे केई साहू वा साहुणी वा अपुवनाणगहणं न कुज्जा तस्सासयिं विराहियं सुत्नत्योभयं, सरमाणे एगग्गचित्ते पढमचरमपोरिसीसु दिया राओ य णाणुगुणेजा से णं गोयमा! णाणकुसीले जेए, से भय ! जस्स अइगरुयनाणावरणोदएणं अनिसं पहोसेमाणस्स ण संवच्छरेगावि सिलोगद्धमवि थिरपरिचिय(ण)भवेजा(से कि कुजा?,)तेणावि जावजीवाभिग्गहेणं सज्झायसीलाणं वेयावच्चंतहा अणुदिणं अड्ढाइजे सहस्से पंचमंगलाण मुत्सत्योभएसरमाणेगग्गमाणसे पहोसिज्जा, से भया ! केणं अट्टेणं ?, गोयमा ! जे भिक्खू जावजीवाभिग्गहेर्ण चाउकालियं वायणाइ जहासत्तीए सज्झायं न करेजा से णं णाणकुसीले जेए।३२।अन्नंच-जे केई जावजीवाभिम्गहेण अपुर्व नाणाहिगमं करेजा तस्सासत्तीए पुत्राहियं गुणेजा, तस्सावि यासत्तीए पंचमंगलाणं अड्ढाइजे सहस्से परावत्ते सेवि आराहगे, तं च नाणावरणं खवेत्ताणं तित्ययरेइ वा गणहरेइ वा भवेत्ताणं सिझेजा।३३।से भयवं! केणं अटेणं एवं बुच्चइ जहा णं चाउकालियं सज्झायंकायचं ?, गोयमा! 'मणवयणकायगुत्तो नाणावरण खवेइ अणुसमयं । ११३१ महानिशीथच्छेदसूत्रं, अन्नास-२