________________
कम्मविवागवागरणं नाम पायमायणं २॥ एएसिनु दोहं अज्झयणाणं विहीपुत्रगेणं सरसाम वायति ।३१। 'अओ परं चउकन्न, सुमहत्याइसयं परं । आणाए सहहया, सुत्तत्थं जं जहट्ठियं ॥१॥ जे उग्घाडं परूषेज्जा, देज्जा वऽमुजोगम्स 3। वाएज्ज अचमचारी वा, अविहीए अणुदिटुंपि वा ॥२॥ उम्मायं व लमेज्जा रोगायकं व पाउणे दीहं। मंसेज संजमाओ मरणंते वा णयापि आराहे ॥३॥ एत्थं तुजं विहीपुर, पढमायणे परूषियं । बीए चेव विही एवं, बाए सेसाणिमं चिहि ॥४॥ बीयज्झयणेऽचिन्ले पंच, नबुद्देसा तहिं भवे। तइए सोलस उद्देसा, अट्ट तत्व अंबिले ॥५॥ जंतइएते चउत्थेऽपि, पंचमंमि छायचिले। छट्टे दो सनमे तिन्नि, अट्ठमे आयंबिले दस ॥६॥ अणिक्तित्तभत्नपाणेण, संघट्टेणं इमं महा। निसीहवरं सुयसंध, बोढव्वं च आउत्तगपाणगेणंति ॥ ॥ गंभीरस्स महामइणो उ, संजुयस्स तवोगुणे।सुपरिक्खियस्स कालेणं, सयमझेगस्स बायर्ण ॥८॥ खेत्तसोहीए निचं तु, उपउत्तो भविया जया। नया बाएज एवं नु, अन्नहा 3 उलिजा ॥९॥ संगोवंगसुयस्सेयं, णीसंदं तत्तं परं । महानिहित अविहिए, गिव्हतेणं छलिजए॥१०॥ अहवा सचाई सेयाई, बहुविग्याई भवंति उ। सेयाणं तु परं सेयं, सुयक्रखंध निविग्धं ॥१॥ जे धजे पुणे महाणुभागे से वाइया, 'से भय : केरिसं तेसिं, कुसीलादीण लक्खणं ?। सम्मं विशाय जेणं तु, सबहा ते विवज्जए॥२॥ गोयमा ! सामनओ तेसिं, लक्खणमेयं निषोधय। जे नवा तेसि संसम्गी, सबहा परिक्जए ॥३॥ कुसीले ताव दुस्सयहा, ओसने दुविहे मुणे। पासत्ये नाणमादीणं, सबले चाचीसतीविहे ॥४ातत्य जे ते उ दुसयहा उ, वोच्छं ते ताव गोयमा! । कुसीले जेसिं संसगीदोसेणं भस्सई मुणी खणे॥१५॥ तत्थ कुसीले ताच समासओ दुबिहे गेए-परंपरकुसीले यऽपरंपरकुसीले य, नत्थ णं जे ते परंपरकुसीले ते दुविहे णेए-सत्तट्टगुरुपरंपरकुसीले एगदुतिगुरुपरंपरकुसीले या जेवि य ते अपरंपरकुसीले तेवि उ दुविहे णेए-आगमओ णोआगमओ यारातत्य आगमओ गुरुपरंपरिएणं आवलियाए ण केई कुसीले आसी उ ते चेव कुसीले भवंति शनोआगमओ अणेगविहा, तंजहा- णाणकुसीले दंसणकुसीले चारित्तकुसीले तवकुसीले वीरडकुसीले।४। तत्थ णंजे से नाणकुसीले से णं तिबिहे णेए-पसत्थापसन्धनाणकुसीले अपसन्थनाणकुसीले सुपसत्थनाणकुसीले।५।तत्य जे से पसत्यापसत्यनाणकुसीले से दुविहे णेए-आगमओ नोआगमओ य, तत्य आगमओ विहंगनाणीपनवियपसत्यापसत्यपयत्यजालअजायणऽज्झावणकुसीले, नोआगमओ अणेगहा पसत्यापसत्यपरपासंडसत्यत्वजालाहिजणऽज्झावणवायणाणुपेणकुसीले ।६। तत्थ जे ते अपसत्यनाणकुसीले ते एगूणतीसइविहे दहब्बे, तंजहा-सावजवायविजामंततंतपउंजणकुसीले १ विज्जमंतप्ताहिजणकुसीले २(विजामंतप्ताहिज्झावणकुसीले) गहरिक्खचारजोइसत्यपउंजणाहिजणकुसीले३निमित्तलक्खणपउंजणाहिजणकुसीले४ सउणलक्षणपउँजणाहिजणकुसीले५ हत्थिसिक्खापउंजणाहिजणकुसीले६ धणुव्वेयपउंजणाहिजणकुसीले गंधव्ववेयपउंजणाहिजणकुसीले८ पुरिसित्थीलक्खणपउंजणज्झावणकुसीले कामसत्थपउंजणाहिजणकुसीले १० कुहुगिंदजालसत्थपउंजणाहिजणकुसीले ११आलेक्सविजाहिजणकुसीले १२लेप्पकम्मविज्जाहिजण - कुसीले१३वमणविरेयणबहुवाडींदजालसमुद्धरणकहणकाहणवणस्सइवल्लिमोडणतच्छणाइबहुदोसविजगसत्यपउंजणाहिजणझावणकुसीले१४एवं जा(वंज)ण१५जोगचुन्न१६वनधाउब्वाय१रायदंडणीई १८सत्थव्यऽसणिपव्वत्र १९ऽच्छकंड२०रयणपरिक्खा२१रसवेहसस्थ२२अमचसिक्खा२३ गूढमततंत२४कालदेस२५संधिविग्गहोवएस२६सत्य२७मम्म(ग्ग)२८जाणववहार२९निरूवणस्थसस्थपउंजणाहिजणअपसत्यनाणकुसीले, एवमेएसिं चेव पावसु. याणं वायणापेहणापरावत्तणाअणुसंधणासवसायन्त्रणअपसत्यनाणकुसीले । तत्थ जे य तेसुपसत्यनाणकुसीले तेवि यदुबिहे णेए-आगमओ णोआगमओ य, तत्थ आगमओ सुपसत्यं पंचप्पयारं णाणं आसायंते सुपसत्यनाणधरे वा आसायंते सुपसत्यनाणकुसीले । ८ानोआगमओय सुपसत्यनाणकुसीले अट्ठहा जेए, तंजहा-अकालेणं सुपसत्थनाणहिजणज्झावणाकुसीले अविणएणं सुपसत्यनाणाहिजणझावणाकुसीले अपहृमाणेणं सुपसत्यनाणाहिजणकु. सीले अणोवहाणेणं सुपसत्यनाणाहिजणझावणकुसीले जस्स य सयासे सुपसत्वं सुत्तत्योभयमहीयं तंनिण्हवणसुपसत्यनाणकुसीले सरवंजणहीणक्खरियचक्सरियहिजणझावणसुपसत्यनाणकुसीले विवरीयसुत्तत्थोभयाहिजण. ज्झावणसुपसत्यणाणकुसीले संदिवसुत्तत्थोभयाहिजणझावणसुपसत्थनाणकुसीले। ५। तत्थ एएसि अट्ठण्डंपि फ्याणं गोयमा! जे केई अणोवहाणेणं सुपसत्यं नाणमहीयंति या अज्झावयंति वा अहीयंतं वा अज्झायंतं वा समणुजाणंति ते णं महापायकम्मे महतीं सुपसत्थनाणस्सासायणं पकुवंति।१०।से भयवं ! जइ एवं ता किं पंचमंगलस्स णं उवहाणं काय?, गोयमा ! पढमं नाणं तओ दया, दयाए य सबजगज्जीवपाणभूयसत्ताणं अत्तसमदरिसितं, सबजगजीवपाणभूयसत्ताणं अत्तसमदंसणाओ य तेसिं चेव संघट्टणपरियावणकिलावणोदावणाइदुक्सुप्पायणभयविक्जर्ण तओ अणासवो अणासवाओ य संवुडासवदारत्तं संवुडासवदारतेणं च दमोपसमो तओ य समसत्तुमित्तपक्खया समसत्तुमित्तपक्सयाए य अरागदोसत्तं तओ य अकोहया अमाणया अमायया अलोभया अकोहमाणमायालोभयाए य अकसायत्तं तओ य सम्मत्तं सम्मत्ताओ य जीवाइपयत्यपरिमाणं तओ सवत्थ अपडिचदत्तं सवत्थापडिबदनेण य अन्माणमोहमिच्छत्तक्खयं तओ विवेगो विवेगाओ य हेयउवाएयवत्युवियालणेगंतबादलक्खत्तं तओ य अहियपरिचाओ हियायरणे य अचंतमम्भुजमो तो य परमत्यपवितुत्तमखतादिदसविहअहिंसालक्खणधम्माणुढाणिककरणकारावणासत्तचित्तया तओ य खंतादिदसविहअहिंसालक्खणधम्माणुट्टाणिककरणकारावणासत्तचित्तयाए य सव्युत्तमा खंती सम्वुत्तमं मिउत्तं सबुत्तमं अजवभावतं सन्नुत्तमं सबसंतरसवसंगपरिचागं सव्वुत्तमं सबझम्भंतरदुवालसविहअबंतपोरवीरुग्गकहतवचरणाणुवाणाभिरमणं सब्बुत्तमं सत्तरसविहकसिणसंजमाणुवाणपरिपालणेकबद्धलक्खत्तं सवृत्तमं सचुग्गिरणं छक्कायहियं अणिगृहियालवीरियपुरिसकारपरकमपरितोलणं च सबुत्तमसज्झायज्माणसलिलेण पावकम्ममललेवपक्खालणंति सव्वुत्तमुत्तमं आकिंचणं सम्वृत्तमं परमपवित्तसबभावंतरेहिं णं सुविसुबसवदोसविष्यमुकणवगुत्तीसणाहअट्ठारसपरिहारद्वाणपरिवेदियसुतुबरपोरसंभवयधारणति, तओ एएणं चेव सवृत्तमखंतीमहवअजवमुत्तीतवसंजमसचसोयआकिंचणसुदुदरभवयधारणसमुट्ठाणेयं च सव्वसमारंभविवजणं, तओ य पुढविदगागणिवाऊवणफइपितिचउपंचिंदियाणं तहेव अजीवकायसरंभसमारंभारंभाचं चमणोवाकायतिएणं तिविहंतिविहेण सोइंदियादिसंवरणआहारादिसमाविप्पजदत्ताए वोसिरणं, तओ व अ(मलिय)द्वारससीलंगसहस्सधारितं अमलियअट्ठारसतीलंगसहस्सधारणेणं च अस्खलियअखंडियअमिलियअविराहियसु११२५ महानिशीथच्छेदसूत्रं अwauf-३
मुनि दीपरनसागर