________________
वहा परिणमेजा तणू जहा णं मणगं पयलंति धातूओ, जाव णं मणर्ग पयलंति धातूओ तावणं अचत्यं चाहिजति पोग्गलनियंबोरुबाहुलझ्याओ, जाव णं अञ्चत्वं वाहिजा नियंव ताव णं दुकखणं घरेजा गत्तयवि. जाव णं दुकखेणं घरेजा गत्तयट्टि तावणं से णोवलकखेजा अनीयं सरीराबत्यं, जाच णं णोचलखेजा अत्तीयं सरीरावत्थं तावणं दुवालसेहिंसमएहिं दरनिचिट्ठं भवे चोंदी,जावणं दुवालसहिं दरनिचिट्टे बोंदि भवेजा ताबणं पडिखळेजा से ऊसासनीसासे, जाव णं पडिखलेजा उस्सासनीसासे तावणं मंद मंद ऊससेजा मंद मंदं नीससेजा,जाव णं एयाई इलियाहं भावंतरअवत्वंतराई विहारज्जा तावणं जहा गहग्वत्थे केइ पुरिसेइ वा इस्थिएइ वा विसंतुलाए पिसायाए भारतीए असंबद संलवियं विसंतुलं ने अचंतं उल्लविजा एवं सिया णं इत्थीर्य, विसमावत्तमोहणमम्मणालावेणं पुरिसे दिट्टपुत्रेइ वा अदिट्ठपुवेइ वा कंतरूवेइ वा अर्कतरुवेइ वा गयजोधणेइ वा पटुप्पणजोत्रणेइ वा महासत्तेइ वा हीणसनेइ वा सप्पुरिसेह या जाव णं अनयरे वा केई निदियाहमहीणजाइए या अज्झन्थेणं ससज्झसेणं आमंतेमाणी उलावेजा, जाव णं संखेजभेदभिशेणं सरागेणं सरेणं विट्ठीए वा पुरिसे उाढावेजा निझाएजा नाव णं ज ने असंखेजाई अवस-1 प्पिणी उस्सप्पिणीकोडिलक्खाई दोसुं नरयतिरिच्छासु गतीसं उकोसद्वितीय कम्मं आसंकलियं आसि तं निबंधिजा, नो णं बद्धपुटुं करेजा, सेऽवि र्ण जंसमयं पुरिसस्स णं सरीरावयवफरिसणाभिमुहे भवेजा णो णं फरिसेजा तंसमयं
वनं कम्महि पदपुढे करेजा. नो णं पदपुट्ठनिकायंति। एयावसरम्मि उ गोयमा! संजोगेणं संजुजेजा, सेऽविणं संजोए पुरिसायत्ते, पुरिसेऽवि णं जे णं ण संजुजे से धन्ने जे णं संजुजे से अधण्णे।टा से भयवं : केणं अटेणं एवं बुबइ जहा पुरिसेवि ण जेणं न संजुजे से धन्ने जेणं संजुजे से णं अधन्ने?, गोयमा! जे णं से तीए इत्थीए पाबाए बद्धपुट्टकम्महिई चिट्टइ से णं पुरिससंगणं निकाइजइ, नेणं तु पदपुट्टनिकाइएणं कम्मेणं सा वराई नं नारिस अनमवसायं पहुंचा एगिदियनाए पुढवादीसं गया समाणी अणंतकालपरियट्टेणयि णं णो पावेजा बेइंदियत्तणं, एवं कहकहवि बहुकेसेण अणंतकालाओ एगिदियनणं खपिय बेईदियनं तेइंदियनं चाउरिदियनमवि केसेणं बेयइना पंचेंदियत्नणं आगया समाणी दुम्भगित्थियं पंडतेरिच्छं वेयमाणी हाहाभूयकट्ठसरणा सिविणेवि अदिट्टसोक्खा निचं संतावेविया सुहिसयणधवविवजिया आजम्मं कुच्छणिजं गरहणिज निंदणिज खिसणिजं बहुकम्मंतेहि अणेगचाडुसएहि लदोदरभरणा सबलोगपरिभूया चउगईए संसरेजा, अन्नं च णं गोयमा! जावइयं वीए पावइत्थीए बद्धपुट्ठनिकाइयं कम्मट्टिइयं समजिय नावइयं इथियं अमिलसिउकामे पुरिसे उकिट्ठकिट्ठयर अणतं कम्मटिइं पद्धपुट्ठनिकाइयं समजिणिजा. एतेणं अट्टेणं गोयमा ! एवं वुचइ जहा णं पुरिसेऽविणं जेणं नो संजुज्जे से णं धन्ने जेणं संजुजे सेणं अधन्ने। भय :(केसणं) पुरिसेसणं पुच्छा जाय गं बयासी ?. गोयमा ! उबिहे पुरिसे नेये, तंजहा अहमाहमे अहमे विमज्झिमे उत्तमे उत्तमुत्तमे सत्रुत्तमे।१०। तत्थ णं जे सत्रुत्तमे पुरिसे से णं पञ्चंगुब्भडजोवणसत्रुत्तमरूवलावण्णकतिकलियाएवि इत्थीए नियंबारुढो वाससयपि चेट्टिजा णो ण मणसांविन इंस्थिय अभिलसेजा।११। जेणेतु से उत्तमुत्तमे से णं जइकहवि नुडिनिहाएणं मणसा समयमेकं अभिलसे तहावि चीयसमए मणं संनिरंभिय अत्ताणं निंदेजा गरहेजा.न पुणो बीएणं नजमे इन्धीयं मणसावि 3 अभिलसेजा, जे णं से उत्तमे पुरिसे से णं जइकहवि खणं मुहुत्तं वा इस्थियं कामिजमाणि पेक्खिज्जा तओ मणसा अभिलसेजा जाव णं जाम वा अडजामं वा णो णं इत्थीए समं बिकम्मं समायरेजा।१२। जइणं बंभयारी कयपचक्खाणाभिमाहे, अहा णं नो भयारी नो कयपनक्वाणाभिग्गहे नो णं नियकलने भयणा. ण उणं निवेसु कामेसु अभिलासी भविज्जा, तस्स एयस्स णं गोयमा! अस्थि बंधे, किंतु अर्णनसंसारियनणं नो निबंधिज्जा ।१३। जे णं से विमज्झिमे | से णं नियकलत्तेण सद्धि चिय इमं समायरेजा, णो ण परकलतेणं, एसे य णं जइ पच्छा उग्गभयारी नो भवेजा तो णं अज्झवसायविसेसं तं तारिसमंगीकाऊणं अर्णतसंसारियत्नणे भयणा, जओ ण केई अभिगयजीवाइपयन्ये | भवसत्ते आगमाणुसारेणं सुसाहूर्ण धम्मोबटुंभदाणाई दाणसीलतवभावणामइए चउविहे धम्मसंधे समणुढेजा से णं जइकहबि नियमवयभंग न करेजा नओ णं सायपरंपरएणं सुमाणुसत्नसुदेवत्ताए जाव णं अपरिवडियसम्मने निसम्मेण वा अभिगमेण वा जाच अट्ठारससीलंगसहस्सधारी भवित्ताणं निरुदासबदारे विद्यस्यमले पावयं कम्मं खवेत्ताणं सिज्झिजा । १४॥ जे यणं से अहमे से णं सपरदारासत्तमाणसे अणुसमयं कुरज्झवसायज्झवसियचिन्नेहि सारंभपरिग्गहाइसु अभिरए भवेज्जा.तहाणं जे य से अहमाहमे से णे महापावकम्मे समाओ इत्थीओ वाया मणसा य कंमुणा तिविहंतिविहेणं अणुसमयमभिलसेज्जा तहा अचंतकरज्झवसायअज्झवसिएहि चिनेहिं सारंभपरिग्गहासने कालं गमेज्जा. एएसिं दोण्हंपिणं गोयमा ! अर्णनसंसारियत्तणं णेयं ।१५। भय ! जे णं से अहमे जेऽविणं से अहमाहमे पुरिसे तेसिं च दोण्हपि अर्णतसंसारिवत्तर्ण समक्खायं नो णं एगे अहमे एगे अहमाहमे एतेसिं दोव्हंपि पुरिसावत्थाणं के पइविसेसे ?, गोयमा! जे णं से अहमपुरिसे से णं जइवि उसपरदारासनमाणसे करज्झवसायज्झवसिएहिं चित्तेहिं सारंभपरिगहासत्तचिने तहाचि णं दिक्खियाहिं साहुणीहिं अन्नयरासु(हिं)च सीलसंरक्खणपोसहोववासनिरयाहि दुक्खियाहिं गारस्थीहिं वा सदि आपरियपिलियामंतिएपि समाणे णो य चियमसमायरेजा. जे य णं से अहमाहमे पुरिसे से णं नियजणणिपभिई जाय णं दिक्खियाहिं साहुणीहिपि समं चियमंसं समायरिजा, तेणं चेव से महापावकम्मे सवाहमाहमे समक्खाए. से णं गोयमा ! पइविसेसे. नहा य जे णं से अहमपुरिसे से णं अणंतेणं कालेणं घोहिं पावेजा, जे य उण से अहमाहमे महापावकारी दिक्खियाहिपि साहुणीहिपि समं चियमंस समायरिजा से णं अर्णतहुनोवि अर्णनसंसारमाहिडिऊणपि बोहि नो पावेजा, एस णं गोयमा ! चितिए पइविसेसे।१६। तत्थ णं जे से सत्तमे से णं छउमस्थवीयरागे णेये, जे ण तु से उत्तमुत्तमे से णं अणिढिपत्नपभिनीए जावणं उवसमगे वा खवए वा नाव णं निओयणीए, जे णं च से उनमे से णं अप्पमत्तसंजए णेए, एवमेएसिं निरूवणा कुजा ।१७ जे उण मिच्छदिट्टी भविऊणं उमगर्वभयारी भवेजा हिसारंभपरिग्गहाईणं विरए से ण मिच्छदिट्टी चेव, णो णं सम्मदिट्ठी, सिं च णं अवेइयजीवाइपयस्थसम्भावाणं गोयमा! नो णं उत्तमले अभिनंदणिजे पर्ससणिजे बा भवइ, जओणं अणंतरभविए दिशोरालिए बिसए पत्थेजा, असंच कयादी तिदिविस्थियादओ संचिक्खिया नओ णं बंभवयाओ परिभसिजा, णियाणकडे वा हवेज्जा ।१८। जे यणं से बिमज्झिमे से णं तारिसमावसायमंगीकिच्चाणं विस्याविरए दो। १९॥ तहा णं जे से अहमे तहा जे णं से अहमाहमे तेसिं तु एगतेणं जहा इत्थीमुं तहाण ११२२ महानिशीथच्छेदसूत्र, अ.700-र
मुनि दीपरतसागर